SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११७] गाथा ||..|| दीप अनुक्रम [११९] कल्प: सुबो व्या० ६ ॥ ९७ ॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) मूलं [११७] / गाथा [...] ........... व्याख्यान [६] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: कितुं लग्नः, वृषास्तु रात्रिशेषे स्वयमेव प्रभुपार्श्व आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो ! जानताऽपि अनेन समग्रां रात्रिं अहं भ्रामित इति कोपात् सेल्हकमुत्पाव्य प्रहतुं धावितः इतश्च शक्रस्तं वृत्तान्तं अबधिना ज्ञात्वा गोपं शिक्षितवान् । अथ तत्र शक्रः प्रभुं विज्ञपयामास प्रभो ! तवोपसर्गा भूयांसः सन्ति ततो द्वादशवर्षी यावत् वैयावृत्यनिमित्तं तवान्तिके तिष्ठामि ततः प्रभुरवादीद्-देवेन्द्र ! कदाप्येतन्न भूतं न भवति न भविष्यति च यत् कस्यचिद्देवेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थङ्कराः केवलज्ञानं उत्पादयन्ति, किन्तु स्वपराक्रमेणैव केवलज्ञानं उत्पादयन्ति; ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वस्त्रेयं व्यन्तरं | वैयावृत्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् । ततः प्रभुः प्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणग्रहे मया सपात्रो धर्मः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे परमानेन चकार, तदा च चेलोत्क्षेपः १ गन्धोदकवृष्टिः दुन्दुभिनादः ३ अहो दानमहो दानमित्युद्घोषणा ४ वसुधारावृष्टि १ श्वेति पञ्च दिव्यानि प्रादुर्भूतानि, एषु वसुधाराखरूपं चेदं "अद्धत्तेरस कोडी उकोसा तत्थ होइ वसुहारा । अद्धतेरस लक्खा जहनिआ होइ वसुहारा ॥ १ ॥ ततः प्रभुर्विहरन् मोराकसन्निवेशे दुइज्जन्ततापसाश्रमे गतः, तत्र सिद्धार्थभूपमित्रं कुलपतिः प्रभुं उपस्थितः, प्रभुणाऽपि पूर्वाभ्यासांन्मिलनाय बाहू प्रसारितौ, तस्य प्रार्थनया च एकां रात्रिं तत्र स्थित्वा नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासावस्थानं अङ्गीकृत्य अन्यतो विजहार, अष्टौ मासान् विहृत्य पुनर्व१ अर्धत्रयोदश को उत्कर्षा तत्र भवति वसुधारा अर्धत्रयोदश लक्षा जधन्यिका भवति वसुधारा ||१|| ••• दिक्षायाः अनन्तरं प्रथम भिक्षा एवं पंच- दिव्यानां प्रागत्य वर्णनं For Pile & Fersonal Use O ~ 212~ सिद्धार्थ - स्थापनं पा रणके पश्चदिव्यानि १५ २० २५ ॥ ९७ ॥ ebay.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy