SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११६] गाथा ||..|| दीप अनुक्रम [११८] Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [५] मूलं [११६] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: | ( उवागच्छित्ता) उपागत्य ( असोगवरपायवस्स ) अशोकवरपादपस्य ( अहे सीयं ठावेह ) अधस्तात् शिविकां स्थापयति (ठावित्ता) स्थापयित्वा च (सीयाओ पञ्चोरुहइ ) शिविकातः प्रत्यवतरति ( पचोरुहित्ता ) प्रत्यवतीर्य (सयमेव आभरणमल्लालङ्कारं ओमुयइ ) स्वयमेव आभरणमाल्यालङ्कारान् उत्तारयति (ओमुइत्ता) उत्तार्य, तचैवं - अङ्गुलीभ्यश्च मुद्रावलिं पाणितो, वीरवलयं भुजाभ्यां झटित्यङ्गदे । हारमंथ कण्ठतः कर्णतः कुण्डले मस्तकान्मुकटमुन्मुञ्चति श्रीजिनः ॥ १ ॥ तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपट्टशाटकेन गृह्णाति, गृहीत्वा च भगवन्तं एवं अवादीत्-' इक्खागकुलसमुत्पन्नेऽसि णं तुमं जाया !, कासवगुत्तेऽसि णं तुमं जाया !, उदितोदितनायकुल नहयलमिअङ्क ! सिद्धत्थजचखत्तिअसुएऽसि णं तुमं जाया !, जनखन्त्तिआणीए तिसलाए सुएऽसि णं तुमं जाया ।, देविन्दन रिन्द पहिअ कित्तीऽसि णं तुमं जाया !, एत्थ सिग्धं चंकमिअवं गरुअं आलम्बेअवं असिधारामहवयं चरिअवं जाया! परिक्कमिवं जाया !, अस्सिं च णं अट्ठे नो पमाइअवं,' इत्यादि उक्तत्वा वन्दित्वा नमस्कृत्य एकतोऽपक्रामति । ततश्च भगवान् एकया मुष्ट्या कूचं चतसृभिश्च ताभिः शिरोजान, एवं (सयमेव पंचमुट्ठियं लोयं करे ) स्वयमेव पञ्चमौष्टिक लोचं करोति ( करिता ) तथा कृत्वा च (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन (हत्थुत्तराहिं नक्खतेणं चंदेणं जोगमुबागएणं ) उत्तरा फाल्गुन्यां चन्द्रयोगे सति ( एगं देवदूतसमादाय ) शक्रेण वामस्कन्धे स्थापितं एकं देवदृष्यं आदाय ( एगे ) एको रागद्वेषसहायविरहात् ( अबीए) अद्वितीयः, यथा हि ऋषभश्चतुःसहरुया राज्ञां मल्लिपाश्व For Five & Fersonal Use Only ~209~ दीक्षाङ्गी कारः सू. ११६ ५ १० १४ www.janbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy