SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [१०९] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१०९] गाथा ||१..|| लायाम् ॥ १॥ लग्नदिवसव्यवस्थितिपुरस्सरं परमहर्षसंपन्नौ । प्रौढोत्सवान्महार्हान चितेनतुर्घनधनव्ययतः लेखशाला॥ २॥ तथाहि-पाजतुरगसमूहै। स्फारकेयूरहारः, कनकघटितमुद्राकुण्डलैः करणाद्यैः । रुचिरतरदुकूलैः पञ्च || मोचनं वर्णैस्तदानीं, खजनमुखनरेन्द्राः सक्रियन्ते म भक्त्या ॥ ३ ॥ तथा-पण्डितयोग्यं नानावस्त्रालङ्कारनालिकेरा|दि । अथ लेखशालिकानां दानार्थमनेकवस्तूनि ॥४॥ तथाहि-पूगीफलशृङ्गाटकवर्जूरसितोपलास्तथा खण्डा। चारुकुलीचारुबीजाद्राक्षादिसुखाशिकावृन्दम् ॥ ५॥ सौवर्णरानराजतमिश्राणि च पुस्तकोपकरणानि । कमनी-18 यमषीभाजनलेखनिकापट्टिकादीनि ॥६॥ वाग्देवीप्रतिमार्चाकृतये सौवर्णभूषणं भव्यम् । नव्यवहुरत्नखचितं. छात्राणां विविधवस्त्राणि ||॥ इत्यादिसमग्रपठनसामग्रीसहितः कुलवृद्धाभिस्तीर्थादकैः स्लपितः परिहितप्रचुरालङ्कारभासुरः शिरोधृतमेघाडम्बरच्छवश्चतुश्चामरवीजिताश्चतुरदसैन्यपरिवृतो वाचमानानेकवादित्रः पण्डितगेहं उपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीतकेसरतिलकादिसामग्रीं यावत् करोति तावत् पिप्पलपर्णवत् गजकर्णवत् कपटिध्यानवत् नृपतिमानवत् चलाचलसिं-18 हासनः शक्रोऽवधिना ज्ञाततत्खरूपो देवान् इत्थं अवादीत्-अहो! महच्चित्रं ! यद्भगवतोऽपि लेखशालायां | मोचनं, यता-साऽऽने वन्दनमालिका स मधुरीकारः सुधायाः स च, ब्रायाः पाठविधिःस शुभ्रिमगुणारोपः सुधादीधिती । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेखशालाकृते ॥१॥ मातुः पुरो मातुलवर्णनं तत्, लङ्कानगयाँ लहरीयकं तत् । तत्माभृतं लावणमम्बुराशेः, प्रभोः १४ दीप अनुक्रम [११३] JABEnication ~1930
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy