SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१०३] गाथा ||..|| दीप अनुक्रम [१०५] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ ५ ] ............ मूलं [१०३] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: कल्प, सुबो-हिता, जनपदा - देशलोका यत्र सा तथा तां ( दस दिवस ठिवडियं करेइ ) दश दिवसान् यावत् एवंविधां स्थितिपतितां - उत्स्वरूपां कुलमर्यादां करोति ॥ ( १०२ ) ॥ व्या० ५ (तए णं सिद्धत्थे राया ) ततः स सिद्धार्थो राजा (दसाहियाए ठिइवडियाए बट्टमाणीए ) दशाहिकायां॥ ८४ ॥ दशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां (सहए अ) शतपरिमाणान् ( साहस्सिए अ ) सहस्रपरिमाणान् (सयसाहस्सिए अ ) लक्षप्रमाणान् ( जाए अ ) यागान् अर्हत्प्रतिमापूजा:, कुर्वन् कारयंश्चेति| शेषः, भगवन्मातापित्रोः श्रीपार्श्वनाथसन्तानीयश्रावकत्वात् यजधातोश्च देवपूजार्थत्वात् यागशब्देन प्रतिमापूजा एवं माया, अन्यस्य यज्ञस्य असम्भवात्, श्रीपार्श्वनाथ संतानीयभावकत्वं नानयोराचाराने प्रतिपादितं (( दाए अ ) दायान् पर्वदिवसादौ दानानि (भाए य ) लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा ( दलमाणे (अ) ददत् स्वयं ( दवावेमाणे अ ) दापयन् सेवकैः (सहए य साहस्सिए य सयसाहस्सिए य ) शतप्रमाणान् सहस्रप्रमाणान् लक्षप्रमाणान्, एवंविधान् (लंभे पडिच्छमाणे अ पढिच्छावेमाणे य) लाभान् ' वधामणा ' इति लोके, प्रतीच्छन्- स्वयं गृह्णन् प्रतिग्राहयन् सेवकादिभिः (एवं विहरह) अनेन प्रकारेण च विहरति आस्ते ॥ (१०३) (तपूर्ण समणस्स भगवओ महावीरस्स ) ततः श्रमणस्य भगवतो महावीरस्य ( अम्मापिपरो पढमे दिवसे) मातापितरौ प्रथमे दिवसे ( ठिइबडियं करेंति ) स्थितिपतितां कुरुतः (तह दिवसे चंदसूरदंसणियं करेंति तृतीये दिवसे चन्द्रसूर्यदर्शनिकां- उत्सवविशेषं कुरुतः, तद्विधियायं जन्मदिनादिनद्वयातिक्रमे गृहस्थगुरुरें Jan Education Inte For Pride & Personal Use Only ~186~ स्थितिपतितायां देव पूजादि सू. १०३ २० २५ ॥ ८४ ॥ २७ janisbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy