SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१०१] गाथा ||..|| दीप अनुक्रम [१०२] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [ ५ ] ............ मूलं [१०१] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ग्राम नगरं ( करेह कारवेह ) कुरुत खयं कारयत अन्कैः ( करिता कारवित्ता य) कृत्वा कारयित्वा च (जूअसहस्सं मुसलसहस्वं च उस्सवेह ) यूपाः - युगानि तेषां सहस्रं तथा मुशलानि प्रतीतानि तेषां सहस्रं ऊध्र्वीकुरुत युगमुसलोवीकरणेन च तत्रोत्सवे प्रवर्त्तमाने शकटखेटनकण्डनादिनिषेधः प्रतीयते इति वृद्धाः (उस्सवित्ता) तथा कृत्वा च ( मम एयमाणत्तियं पचविणह ) मम एतां आज्ञां प्रत्यर्पयत, कार्यं कृत्वा कृतं इति मम कथयतेत्यर्थः ॥ ( १०० ) ॥ (तणं ते कोटुंबियपुरिसा) ततः ते कौटुम्बिकपुरुषाः (सिद्धत्थेणं रक्षा ) सिद्धार्थेन राज्ञा ( एवं बुत्ता समाणा ) एवं उक्ताः सन्तः ( हहह जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदपाः (करयल जाव पडिणिता) करताभ्यां यावत् अञ्जलिं कृत्वा प्रतिश्रुत्य भङ्गीकृत्य ( खियामेव कुंडपुरे नगरे) शीमेव क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं जाव उस्सवित्ता) बन्दिगृहशोधनं वन्दिमोचनं यावत् मुशल सहसं बोर्डीकृत्य ( जेणेव सिद्धत्थे वत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छति ) तत्रैव उपागच्छन्ति (उवामा) उपागत्य व ( सिद्धस्थस्स खसिअस्स) सिद्धार्थस्य क्षत्रियस्य ( समाणत्तियं पचप्पियंति ) तां आज्ञां प्रत्यर्पयन्ति-कृत्वा निवेदयन्ति ।। ( १०१ ) (तर णं सिद्धस्थे राया ) ततोऽनन्तरं सिद्धार्थो राजा ( जेणेव अहणसाला ) यत्रैव अट्टनशाला-परिश्रमस्थानं ( तेणेव उवागच्छ ) तत्रैव उपागच्छति ( उवागच्छिता) उपागत्य ( जाव सवोरोहेणं ) अत्र यावत् For Plate & Fersonal Use On ~ 183~ बन्दिमोच नं सू. १०१ ५ १० १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy