SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [५] .......... मूलं [९९] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [९९] गाथा ||१..|| १५ कल्प.सबो- च)बीजानि-शाल्यादीनि तेषां वृष्टिं च (मल्लवासं च) मालयानां वृष्टिं च (गंधवासं च) गन्धा:-कोष्ठ-उत्सवादेश: व्या०५पुटादयस्तेषां वृष्टिं च (चुण्णवासं च) चूर्णानि-वासयोगास्तेषां वृष्टिं च (वपणवासं च) वर्णाः-हिङ्गलाद- मानादि. यस्तेषां वृष्टिं च (वसुहारवासं च) वसुधारा-निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च (वासिंसु) अवर्षयन (९८) ॥८१॥ (तए णं से सिद्धत्धे खत्तिए)ततोऽनन्तरं स सिद्धार्थः क्षत्रियः (भवणवइवाणमंतरजोइसवेमाणिएहिं |९९-१०० देवेहिं ) भवनपतयः व्यन्तराः ज्योतिष्काः वैमानिकाः ततः समासस्तैः एवंविधैः देवैः (तित्थयरजम्मणाकासेयमहिमाए कयाए समाणीप) तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिनि-उत्सवे कृते सति (पच्चूसका लसमयंसि) प्रभातकालसमये (नगरगुत्तिए सद्दावेद ) नगरगोप्तकान्-आरक्षकान् शब्दयति, आकारयतीत्यर्थः (सहावित्ता) शब्दयित्वा च (एवं वयासी) एवं अवादीत् ॥ (९९)॥ (खिप्पामेव भो देवाणुप्पिया) क्षिप्रमेव भो देवानुप्रियाः! (खत्तियकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं करेह) चारकशब्देन कारागारं उच्यते तस्य शोधनं-शुद्धिं कुरुत, बन्दिमोचनं कुरुत इत्यर्थः, यत उक्तं-"युवराजाभिषेके च, परराष्ट्रापमईने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥१॥ २५ किश्च-(माणुम्माणबद्धणं करेह ) तत्र मान-रसधान्य विषयं उन्मानं-तलारूपं तयोर्वर्द्धनं कुरुत (करित्ता) ॥८१॥ कृत्वा च ( कुंडपुरं नयरं सम्भितरबाहिरिअं) अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्टं कुण्डपुरनगरं कुरुत कारयत, अथ किंविशिष्टं ? (आसित्ति) आसिक्तं सुगन्धजलच्छटादानेन ( संमजिओवलितं) संमाजित aeeeeeeeeeeeeeeeeeeeeereet दीप अनुक्रम [१००] JABEducation ~180~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy