________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
........ व्याख्यान [५] .......... मूलं [९८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
सूत्रांक
[९८]
गाथा ||१..||
| दिक्षु स्थिता जगुः ॥१८॥ एताच-सामानिकानां प्रत्येकं, चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं, तथा दिकुमारीचतमृभिर्युताः ॥ १९ ॥ अङ्गरः षोडशभिः, सहस्रः सप्तभिस्तथा । कटकैस्तदधीशैश्च, सुरैश्चान्पैमहर्द्धिभिः कृतीजन्मो॥२०॥आभियोगिकदेवकतैयाँजनप्रमाणैर्विमानैः अनायान्तीति विक्रमारिकामहोत्सवः॥ ततः सिंहासनं॥ त्सव शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥१॥ बऊकयोजनां घण्टा, सुघोषां नैगमेषिणा । अवावयत्ततो घण्टोरेणुः सर्वविमानगाः॥२॥शक्रादेशं ततः सोंथे।, सुरेभ्योऽज्ञापय-131 त्खयम् । तेन प्रमुदिता देवाश्चलनोपक्रम व्यधुः ॥३॥ पालकायोमरकृतं, लक्षयोजनसंमितम् । विमान पालकं नामाऽध्यारोहत्रिवशेश्वरः॥४॥पालकविमामे इन्द्रसिंहासनस्य अग्रे अग्रमहिषीणां अष्टी भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि , दक्षिणतो द्वादशसहस्राभ्यन्तरपाषेदानां तावन्ति भवासनानि, चतुर्वेशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासमानि, एवं षोडशसहस्रवाद्यपाषेवामामपि षोडशसहस्रभद्रासनानि.पृष्ठतः ससानीकाधिपतीनां सप्त भद्रासनानि चतसृषु दिक्षु प्रत्येकं चतुरशीति-TRA सहस्रात्मरक्षकदेवानां चतुरशीतिसहस्र भद्रासनानि, तथा अन्यैरपि धनैर्देवतः सिंहासनस्थितः।गीयमामगुणोऽचालीदपरेऽपि सुरास्ततः ॥५॥ देवेन्द्रशासनात् केचित् , केचिन्मित्रानुवर्सनात्। पत्नीभिः प्रेरिताः केचित्, केचिदात्मीयभावतःका केपि कौतुकता कपि, विमयात केपि भक्तितः। चेलुरेवं सुराः सर्वे, विविधैाहनियुतामा७॥विविधैस्तूर्यनिर्घोषैर्घण्टानांकणितैरपि।कोलाहलेन देवाना, शन्द्राद्वैतं सदाऽजनि। सिंहस्थो वक्ति।
१४
टकटकटयाse
दीप
अनुक्रम
[९९]
कल्प.म.१४
~175~