SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [५] .......... मूलं [९७] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक श्रीवीरज [९७] गाथा ॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥ न्मोत्सव RI (जं रयणि च ) यस्यां च रात्री (समणे भगवं महावीरे जाए) श्रमणो भगवान महावीरः जातः|| सू. ९७ (साणं रयणी बरहिं देवेहिं देवीहि य ) सा रजनी बहुभिर्देवैः-शक्रादिभिर्वहीभिर्देवीभिः-दिक्कुमा || योदिभिश्च (ओवयंतेहिं) अवपतङ्गिा-जन्मोत्सवार्थ खर्गाडवागच्छद्भिः (उप्पयंतेहिं ) उत्पतद्भिः-फवं गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा (उप्पिंजलमाणभूआ) भृशं आकुला इव (कहकहगभूया यावि हुत्था) 181 हर्षाहासादिना कहकहकभूतेव-अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत् (९७) अनेन 8 Mच सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः। सचार्य-अचेतना अपि दिशा, प्रसेदुर्मुदिता इव । वाय-12 वोऽपि सुखस्पर्शा, मन्दं मन्दं वचुस्तदा ॥१॥ उद्योतस्त्रिजगत्यासीद्दध्यान दिवि दुन्दुभिः । नारका अय॑मोदन्त, भूरप्युच्छासमासदत् ॥२॥ तत्र तीर्थकृतां जन्मनः सूतिकर्मणि प्रथमतः षट्पञ्चाशदिक्कुमायेःश समागस्य शाश्वतिकं वाचारं कुर्वन्ति, तद्यथा-दिक्कुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः । अहज्जन्मावर्तीत्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥ ३ ॥ भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । सुबत्सा ५ वत्समित्रा च ६, पुष्पमाला ७ स्वनिन्दिता ८॥४॥ नत्वा प्रभुं तदभ्यां घेशाने सूतिगृहं व्यधुः। संवःनाशोधयन् क्ष्मामायोजनमितो गृहात् ॥५॥ मेघङ्करा १ मेघवती २, सुमेघा ३ मेघमालिनी ४। तोयधारा दीप अनुक्रम (९८) MOIR पंचम व्याख्यानं आरभ्यते ... भगवन्त महावीरस्य जन्म-कल्याणक-वर्णनं ~ 173~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy