SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [९२] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [९२] गाथा ||१..|| गर्भः किं मृतः? (चुए मे से गन्भे) अथवा स मे गर्भः किं च्युतो? गर्भखभावात् परिभ्रष्टः (गलिए मे से त्रिशलाशोगम्भे) अथवा स मे गर्भः किं गलितः ?-द्रवीभूय क्षरितः यस्मात्कारणात् ( एस मे गम्भे पुब्धि एयइ) एषका सू.९२ मे गर्भः पूर्व एजते-पूर्व कम्पमानोऽभूत् (इयाणि नोएयइत्ति कट्ट) इदानी नैजते-न कम्पते इतिकृस्वा-इतिहेतोः18 (ओहयमणसंकप्पा) उपहत:-कलुषीभूतो मनःसंकल्पो यस्याः सा तथा (चिंतासोगसागरं पविहा)। |चिन्ता-गहरणादिविकल्पसम्भवा अतिस्तया यः शोकः स एव सागर:-समुद्रस्तत्र प्रविष्टा-बेड़िता अत||| एव (करयलपलहत्यमुही) करतले पर्यस्तं-स्थापितं मुखं यया सा तथा (अज्झाणोवगया) आतध्यानोप-1 गता (भूमीगयदिहिया झियाअइ) भूमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यदू ध्याय-18 ति स्म तल्लिख्यते-सत्यमिदं यदि भविता.मदीयगर्भस्य कथमपीह तदा । निष्पुण्यकजीवानामवधिरिति | ख्यातिमत्यंभवम् ॥१॥ यद्वा चिन्तारत्नं न हि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं दरिद्रगृहसङ्गतीभवति ॥२॥ कल्पतरुर्मरुभूमी.न प्रादुर्भवति भूम्यभाग्यवशात् । न हि निष्पुण्यपिपासित-IRI नृणां पीयूषसामग्री ॥३॥ हा धिग घिग देवं. प्रति किं चक्रे तेन सततवक्रेण? | यन्मम मनोरथतरुमलापादुन्मूलितोऽनेन ॥ ४॥ आत्तं दत्वापि च मे लोचनयुगलं कलङ्कविकलमलम् । दत्त्वा पुनरुहालितमधमेनानेन । निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं,प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेष्याप्याकृष्टं भोजनभाजनमलज्जेन ॥६॥ यद्वा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि किं धातः!। यस्मादेवं कुर्वन्नुचितानुचितं न चिन्तयसि १४ दीप अनुक्रम [९०] IBEmicator Sujanubaryagi ~161~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy