SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [६७] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [६७] गाथा ॥१..|| काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ, राज्ञा च मन्त्रिवचसा परि-1 F खमपाठक्षार्थं एकैव शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि। कागमः एषा शय्या व्यापार्या इति बुझ्या शय्यां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरु-18 यथावयतिकरे निवेदिते.कथं एते स्थितिरहिताः परस्परं असम्बद्धाः युद्धादि करिष्यन्तीति राज्ञा निर्भस्य निष्कासिता इति । ततस्ते स्वप्रपाठकाः (एगओ मिलित्ता) एकत्र मिलित्वा (जेणेव बाहिरिया उबट्ठाणसाला) यत्रैव बाह्या उपस्थानशाला (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थःक्षत्रियः (तेणेव उवागच्छन्तिा तत्रैवोपागच्छन्ति (उवागच्छिता) उपागला (करगलजान अंजलिं कह) करतलाभ्यां यावत् अञ्जलिं कृत्वा (सिद्धत्थं वत्तियं) सिद्धार्थ क्षत्रियं प्रति (जएणं विजएणं वद्धाविति) जयेन विजयेन त्वं वर्धस्व इत्याशीर्वाद दत्तवन्तः, स चैवं-दीर्घायुर्भव वृत्तवान् भव भव.श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्वकरुणादानकशौण्डो भव । भोगायो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीभव कीर्तिमान भव सदा। विश्वोपजीव्यो भव ॥१॥ अन किरणावलिदीपिकाकाराभ्यां कोटिभरस्त्वं भवेति पाठो लिखितस्तत्र कोर्टि-TRI भर इति प्रयोगश्चिन्त्यः । कल्याणमस्तु शिवमस्तु धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु । वैरिक्षयो । ऽस्तु नरनाथ ! सदा जयोऽस्तु, युष्मस्कुले च सततं जिनभक्तिरस्तु ॥ २॥ (६७)॥ दीप अनुक्रम [६ ] LABEnicatond onx ~143~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy