SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [३] .......... मूलं [६४] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: उपवेशः प्रत सूत्रांक [६४] गाथा ||१..|| कल्प.सुबो-दितं यद्वा अस्तरजसा-निर्मलेन मृदुना-कोमलेन मसूरकेण-चाकलो गादी इति जनप्रसिद्धेन आच्छादित सिंहासने व्या०३पुनः किंधि०? (सेअवस्थपच्चुत्थयं) श्वेतेन वस्त्रेण प्रत्यवस्तृतं-उपरि आच्छादितं, पुनः किंवि०? (सुमउअं सुतरां मृदुकं-अतिकोमलं, पुनः किंचि० ? (अंगसुहफरिसर्ग) अङ्गस्य सुखा-सुखकारी स्पों यस्य स तथा, ॥ ६१॥ अत एव (विसिड) विशिष्टं-शोभनं (तिसलाए खत्तिआणीए) त्रिशलायै क्षत्रियाण्यै तद्योग्य इत्यर्थः, ईदृशं । (भहासणं रयाबेड) भद्रासनं रचयति (रयाचित्ता) रचयित्वा च ( कोटुंविअपुरिसे सहावेह) कौटुम्चिक-1 पुरुषान् शब्दयति (सहावित्ता) शब्दयित्वा च एवं वयासी) एवं अवादीत् ॥ १४॥ किमित्याह। (खिप्पामेव भो देवाणुप्पिआ!) शीघ्रमेव भो देवानुप्रियाः-सेवकाः! खमलक्षणपाठकान शब्दयत, अथ किंविशिष्टान् खालक्षणपाठकान् ! ( अटुंगमहानिमित्तसुत्तत्थधारए) अष्ट अङ्गानि यत्र एवंविधं यत् महा-181 निमित्त-निमित्तशास्त्रं भाविपदार्थसूचकखमादिफलव्युत्पादको अन्धस्तस्य सूत्रार्थों धारयन्ति येते तथा तान्, तत्र निमित्तस्य अष्ट अङ्गानि इमानि-अॉ१ खमं २ खरं ३ चैव, भौम ४ व्यजन ५ लक्षणे ६ । उत्पाद -1 मन्तरिक्षं च ८. निमित्तं स्मृतमष्टधा ॥१॥ तत्र पुंसां दक्षिणाले, स्त्रीणां वामाझे स्फरणं सुन्दरमित्याह-III २५ विद्या १ खमानां उत्सममध्यमाधमविचार: खमविद्या २ दुर्गादीनां खरपरिज्ञानं खरविद्या ३ भीम-भूमिक-ISI॥६१॥ Mम्पादिविज्ञानं ४ व्यञ्जनं-मषीतिलकादि ५ लक्षणं-करचरणरेखादि सामुद्रिको उत्पात-उल्कापातादिः। . अन्तरिक्ष-ग्रहाणां उदयास्तादिपरिज्ञानम् ८ पुन: किंवि०? (विविहसत्यकुसले) विविधानि यानि २८ दीप अनुक्रम [६६] Inction V ianelbanaras ~140~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy