SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र =ལླཎྜལླཱསྶ [६२] ||..|| अनुक्रम [ ६४ ] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ ३ ] ........... मूलं [६२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ॥ ६० ॥ कल्प. सुवो-मज्जनगृहान्निष्क्रमणे उपमां आह् - ( धवलमहामेह निग्गए इव ) धवलमहामेघनिर्गत इव-यथा ( गहगणव्या० ३ दिप्पंतरिक्खतारागणाण मज्झे ससिव्व ) ग्रहसमूहदीप्यमानऋक्षतारागणानां मध्ये वर्त्तमानः शशीव, अत्र ग्रहगणऋक्षतारागणतुल्यः पूर्वोक्तः परिवारः शशितुल्यस्तु राजेति कीदृशो नृपः १ ( पियदसणे ) प्रियं दर्शनं यस्य स तथा यथा हि वार्दलान्निर्गतो नक्षत्रादिपरिवृतञ्च शशी प्रियदर्शनी भवति तथा सोऽपि नरपतिरिति भावः पुनः कीदृशो नृपः ? (नरवत्ति ) नरपति:- प्रजापालकः (नरिंदे ) नरेन्द्र:-नरेषु इन्द्रसमान: (नरवसहे ) नरवृषभः - घरांभारधुरन्धरत्वान्नरेषु वृषभसमानः ( नरसीहे ) नरसिंहो- दुस्सह पराक्रमस्वात् नरेषु सिंहसमानः पुनः किंवि० १ ( अम्महिपरायतेघलच्छीए दिव्यमाणे ) दीप्यमानः, कया ?-अभ्यधिकराजतेजीलक्ष्म्या, एवंविधो नृपतिः (मज्जणघराओ पडिनिक्खमइ ) मज्जनगृहात् स्नानमन्दिरात् प्रतिनिष्क्रामति ॥ ( ६२ ) ॥ (मजणघराओ पडिनिक्खमित्ता) लानमन्दिरात् प्रतिनिष्क्रम्य ( जेणेव बहिरिया उवाणसाला ) यत्रैव बाह्या उपस्थानशाला ( तेणेव उवागच्छद्द) तत्रैव उपागच्छति ( जवागच्छित्ता ) उपागत्य ( सीहासणंसि पुरस्थाभिमुहे निसीअह ) सिंहासने पूर्वाभिमुखो निषीदति-उपविशति ॥ (६३) ॥ (सीहासांसि पुरत्थामुहे निसीहत्ता ) सिंहासने पूर्वाभिमुखो निषध-उपविश्य ( अप्पणो ) आत्मनः | सकाशात् ( उत्तरपुरच्छिमे दिसीभाए ) ईशानकोणे दिग्भागे ( अट्ठ भद्दासणाई ) अष्ट भद्रासनानि, अथ ००००० For Five & Fersonal Use Only ~138~ सिंहासने उपवेश: सू. ६३ २० २५ ॥ ६० ॥ २८ Kinarya
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy