________________
कल्प
सूत्र
प्रत
सूत्रांक
[६२]
गाथा
||..||
दीप अनुक्रम
[ ६४ ]
कल्प. सवो
व्या० ३
मुकुटेन दीसं शिरो यस्य स तथा पुनः किंवि० ? ( हारुच्छ्य सुकयरइयवच्छे ) हारेण अवस्तृतं - आच्छादितं अत एव सुष्ठु कृतरतिकं द्रष्टृणां प्रमोददायि एवंविधं वक्षो-हृदयं यस्य स तथा पुनः किंवि० ? ( मुद्दियापिंगलंगुलिए) मुद्रिकाभिः 'पिङ्गलाः- पीतवर्णा अङ्गुलयो, यस्य स तथा पुनः किंवि० १ ( पालंबलंबमाणसु॥ ५९ ॥ ६ कपडउत्तरिज्जे) प्रलम्बेन - दीर्घेण अत एव प्रलम्बमानेन ईदृशेन पदेन सुष्ठु कृतः उत्तरासङ्गो येन स तथा,
पुनः किंवि० १ ( नाणामणिकणगरयणविमलत्ति ) नानाप्रकारैर्मणिकनकरत्नैर्विमलानि-दीसिमन्ति अत एव (महरिहत्ति) महार्हाणि ( निउणोवचियत्ति) निपुणेन शिल्पिना उपचितानि - परिकर्मितानि (मिसिमिसिंतत्ति) ||देदीप्यमानानि एवंविधानि (विरयत्ति ) विरचितानि (सुसिलिट्ठत्ति) सुश्लिष्टानि सुयोजितसन्धीनि अत एव (विसिवृत्ति) विशिष्टानि - अन्येभ्योऽतिरमणीयानि (लट्टत्ति) लष्टानि - मनोहराणि एवंविधानि (आविद्धवीरवलए ) आविद्धानि-परिहितानि वीरवलयानि - वीरत्वगर्वसूचकानि वलयानि येन स तथा यः कश्चिद्वीरंमन्यः स मां विजित्य इमानि मोचयतु इतिबुद्ध्या घृतवीरवलय इत्यर्थः, उपसंहरति - ( किंबहुना ) बहुना वर्णकवाक्येन किं ? ( कप्परुक्खए विव अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतविभूषितः, तत्र कल्पवृक्षः | अलङ्कृतः पत्रादिभिः विभूषितश्च पुष्पादिभिः राजा तु अलङ्कृतो मुकुटादिभिः, विभूषितो वस्त्रादिभिः, ईदृशो ( नरिंदे ) नरेन्द्रः ( सकोरिंटमलदामेणं छत्तेणं धरिजमाणेणं ) कोरिंटवृक्षसम्बन्धीनि माल्यानि-पुष्पाणि मालायै हितानीति व्युत्पत्तेस्तेषां दामभिः सहितेन छत्रेण धियमाणेन (सेयवरचामराहिं उदुवमाणीहिं )
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
........... व्याख्यान [ ३ ] ........... मूलं [६२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
Jan Education
For File & Fersonal Use Only
~136~
मज्जनादि सू. ६२
२०
२५
॥ ५९ ॥
२८
www.janelbary.org