SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [४८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४८] गाथा 18( सव्वा पासेइ तित्थयरमाया।) सर्वाः पश्यन्ति तीर्थकरमातरः (जं रयणि वक्कमइ ) यस्यां रजन्यां श्रीसिद्धार्थ18 उत्पद्यन्ते (कुञ्छिसि महायसो अरिहा ॥१॥) कुक्षौ महायशसः अर्हन्तः॥ (४७)॥ जागरणं (तएणं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी (इमे एयास्वे) इमान् एतदुरूपान सू.४८ चिउद्दस महासुमिणे) चतुर्दश महास्वमान (पासित्ता णं पडिबुद्धा समाणी) दृष्ट्वा जागरिता सती (हङ्कतुजावहिअया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (धाराहयकयंवपुप्फगंपिव) मेघधाराभिः सिक्तं यत् कदंबपुष्प-कदंबतरुकुसुमं तद्वत् (समुस्ससिअरोमकूवा ) उल्लसितानि रोमाणि कूपेषु यस्याः सा (सुमि|णुग्गहुं करेइ) स्वमानां अवग्रह-स्मरणं करोति (करित्ता) कृत्वा च (सयणिजाओ अब्भुट्टेद) शय्यायाः अभ्युत्तिष्ठति ( अन्भुहिता) अभ्युत्थाय (पायपीढाओ पचोरुहइ) पादपीठात् प्रत्यवतरति (पबोरुहित्ता) प्रत्यवतीय च (अतुरियं) अत्वरितया-चित्तौत्सुक्यरहितया (अचवलं) अचपलया-फायचापल्परहितयार ( असंभंताए ) असम्भ्रान्तया-कुत्रापि स्खलनारहितया (अविलम्बियाए ) विलम्बरहितया (रायहंससरिसीए) राजहंसगतिसदृशया (गइए ) एवंविधया गत्या (जेणेव सयणिजे ) यत्रैय शयनीयं (जेणेव सिद्धत्थे खत्तिए) यत्रैच सिद्धार्थनामा क्षत्रियः (तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उथागच्छित्ता) उपागत्य च (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं ताभिर्गीर्भि:-वाणीभिः संलपन्ती २ प्रतिबोधयतीति सम्बन्धः । अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं ) ताभिर्विशिष्टगुणसंयुक्ताभिः, पुन: किंवि०१-( इवाहिं ) इष्टाभिः दीप अनुक्रम [५०] JABEducation ... स्वप्न-दर्शनान्तर माता त्रिशालाया: जागरण एवं राजा सिद्धार्थ सह कृत: स्वप्न-विषयक-संवादः ~ 121~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy