SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [४२] गाथा ||..|| दीप अनुक्रम [४४] क. सु. ९ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [३] ........... मूलं [ ४२ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: माणसलिलं शकुनिगणाः-पक्षिसमूहास्तेषां मिथुनैः - द्वन्द्वैः सेव्यमानं सलिलं यस्य तत् तथा पुनः किंचि० १(प्रमिणिपत्तो लग्गज लबिंदुनिचयश्चित्तं ) पद्मिन्यः - कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनिचयास्तैचित्रं मण्डितमिव, इन्द्रनीलरत्नमयानीव पद्मिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव शोभन्ते, तैश्च पत्रैस्तत् सरः कृतचित्रं इव भातीति भावः, ( पिच्छइ ) प्रेक्षते इति क्रियापदं ( सा ) सा त्रिशला, पुनः किंवि० ? - ( हिअयनयणकतं ) हृदयनयनयोः कान्तं वल्लभं ( पउमसरं नाम सरं ) पद्मसर इति नाम्ना सरः-सरोवरं, इदं विशेष्यं, किंवि० : - ( सररुहाभिरामं ) सरस्सु अई-पूज्यं अत एव अभिरामंरमणीयम् १० ।। (४२) ॥ (तओ पुणो ) ततः पुनरेकादशे स्वप्ने शरद्रजनिकर सौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, अथ किंविशिष्टं क्षीरोदसागरं ? - ( चंद्रकिरणरासित्ति) चन्द्रस्य किरणराशि:- किरणसमूहस्तेन ( सरिससिरिवच्छसोहं ) सदृशा श्री:- शोभा यस्याः एवंविधा वक्षः शोभा यस्य स तथा तं वक्षःशब्देन हि हृदयं उच्यते, त प्राणिनो भवति न तु समुद्रस्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्यभागो यस्येति ज्ञेयं, पुनः किंवि० १- ( चउग्गमणपवद्धमाणजलसंचयं ) चतुर्षु गमनेषु - दिग्मार्गेषु प्रकर्षेण वर्धमानो जलसञ्चयो - जलसमूहो यस्य स तथा तं चतसृष्वपि दिक्षु तत्र अगाध एव जलप्रवाहोऽस्तीति भावः पुनः किंवि० १- ( चवलचंचलुच्चायम्पमाणकलोललोलंततोयं ) चपलचञ्चला - चपलेभ्योऽपि चपला Jan Education remon For Pride & Personal Use On ~ 115~ पद्मसरःख प्र. सू. ४२ क्षीरोदसागरःस्. ४३ ५ १० १४ www.janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy