SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [दशवैकालिक+पिंडनियुक्ति+उत्तराध्यन-लोकोक्तय:] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री FF ४ साए परिज्ञाणगतो परिज्शतो भषणइ ।। निवेद्यते । (१२२-२४) अथोत्तराध्ययनलोकोक्तयः | दशबैका(द.चू०१४) । दुःखसहायश्च स उच्यते यो दुःखप्रतीथा| कथं तु राजा यो न रक्षति कंथ तु | |लिकपिण्डलोऽपि हस्तिन्यश्वे च द्वयोरपि राहो श्री कारसमर्थः । (१२२-२४) आगमीय|आ वैयाकरणः शब्द न जुयात् । (द० चू. ३४) | नियुक्त्युरएिः । (३२-१९) लोके चटुकारिण पते जन्मान्तरेऽप्यदत्तलोकोक्तो HI अथ पिण्डनियुक्तिलोकोक्तयः दाना आहाराद्यर्थ श्वान इवात्मानं घृष्यतां कलिना कलिः । (५०-६०) म चराध्य दर्शयन्तीत्यवर्णवादः । (१३१-९) नचिट्टे गुरुणंतिए । (५४-२१) | यनानां ॥५७॥ दान खल्यकामी मण्डनप्रियो भवति । । स च तेषां सर्वेषामपि प्रायो भगिनीपतिः। कियश्चिरमयमजनमोऽस्माभिरनुपाल लोकोक्तयः (१३५-२) नीयः । (६३-१) भवति च तत्कार्यत्वात्तच्छन्देन व्यपदेशो पापाजीविनः पापेन-विद्यादिना परद्रोह- । कर्मकृतं लोकवैचित्र्यम् । (७५-४) यथा द्रम्मो भक्षितोऽनेनेत्यादौ । (३७-४) करणरूपेण जीवनशीला मायिनः-शठा . यत्कर्म कारयिष्यति तत्कारिष्यामः । | मनोनाहारभोजन मिनर्दष्ट्रतया । इति लोके जुगुप्सा । (१४२-५) ... (४४-१९) लोके पर्व श्रुतिः-यदि कुमारी ऋतुमती नेह वसति प्रोषितः (७९-६) जो उ असलं साहर किलिस्सइन ते भवेत् तहिं यावन्तस्तस्या रुधिरबिन्दवो । असमाणो चरे मिक्स् । (१०७-१४) च साहेई । (८६-११) निपतन्ति तावतो वारान् तन्माता नरकं । नय वित्तासप परं । (१०८-१७) न य मदन्या उ गुणा । (८६-२१) । याति । (१४५-७) अकोसेज परो भिक्खू । (१११-१६) दुल्लमय खु सुयमुह । (१२२-१०) जं संकियमावन्नो । (१४५-७) हओ ण संजले भिक्खू । (११४-४) ५७|| यो दुःखसहायो भवति तस्मै दुःखं । पत्थं पुण रोगहरं । (१७९-२०) नत्थि जीवस्स नासुत्ति । (११४-११) AAAAAAAAAEE २०७२ 4 4 4 4 4. ~65~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy