SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ...... मूलं [४४] / गाथा ||८१...|| हारिभद्रीय प्रत सूत्रांक [४४] गाथा ||८१..|| ॥९ ॥ |णज्झवसाणे सुणेमाणे चिट्ठइ, समत्ते य भणइ-सुसमाइयं २, वरं वरेहिति, ततो से इहलोगणिपिपासे समतिणमणिमुचलेठुकंचणे | कालिकश्रुत | सिद्धिवधूणिन्भरणुरायचिने समणे पडिभण-ण मे वरेण अष्टोनि, ततो से अरुणदेवे अधिगतरजातसंवेगे पयाहिण करेत्ता बंदि-12 सा णमंसित्ता पडिगच्छइ, एवं वरुणोदवायादिसुवि भाणियव्यं, उत्थानश्रुतं अध्ययनं तं पुण सिंगणाइयकज्जेसु जस्सेगकु४ लस्स वा गामस्स वा जाव रायहाणीए वा सच्चेव समणे कयसंकप्पे आसुरुते अप्पस अप्पसनलेसे विसमासणत्थे उपउत्ते समादागे उहाणसुअज्झयणं परियट्रेति एक्कं दो तिमि वा बारे, ताहे से कुले बा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे बिलवते दुर्ग २ पहावंते उडेति, उब्बसतित्ति वुतं भवति, तथा समुत्थानश्रुतं अध्ययनं तं पुण समत्वकज्जे तस्सव कुलस्स या गामस्स वा जाव रायहाणीए वा सञ्चेव समणे कयसकप्ये तुढे पसण्णे पसण्णलेसे सममुहासणत्थे उवउत्ते समाणे समुट्ठाणसुतज्झयणं परियडूति एक दो तिमि वा वारे, ताहे से कुले वा जावं रायहाणीए वा पदचित्ते पसत्रमणे कलयलं कुणमाण मंदाए गतीए सललिये आगच्छद २ ता समुद्रुति, आवासेतित्ति वुत्तं भवतीत्यर्थः, एवं कयसंकप्पस्स परियट्टिन्तस्स पुन्बुट्टितं समुढेति । णागपरियावणियाओ नागपरिज्ञा, नागात्त-नागकुमारा तस्समयणिबद्धमज्झयण, से जया समणे उवउत्ते परिपट्टेति तदाऽकयसंकप्पस्सवि ते णागकुमारा तस्थस्था चेव तं समणं परियाणंति वंदंति नमसंति बहुमाणं च करेंति, सिंगणादियकज्जेसु य वरदा भवन्तीत्यर्थः, G ॥९४॥ णिरयावलिया जासु आवलियपविद्वेतरे य णिरया तग्गामिणो य णरतिरिया पसंगओ वमिति । कप्पियाउत्ति सौधर्मादिकल्पगतवक्तव्यतागोचरा प्रन्थपद्धतयः कल्पिका उच्यन्ते । एवं कल्पावसंसिकाः सोधम्मीसाणकप्पेसु जाणि कप्पषिमाणाणि ताण कप्पवर्टिसयाणि, तेसु य देवीओ जा जेण तबोविससेण उवक्त्रा इष्टुिं च पत्ता एवं चमिति जासु ताओ कप्षयडेंसियाओ बु दीप अनुक्रम [१३७] -CAR मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्ति: ~99~
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy