SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ........ मूलं [१८] / गाथा ||५७...|| प्रत सूत्रांक [१८] गाथा ॥५७..|| Fake नन्दी-|| उद्घटितज्ञा मध्यमबुद्धयः प्रपञ्चधियश्चेत्यलं विस्तरेण, स्थितमेतत्-प्राप्तर्षिअप्रमत्तसंयतानामुत्पद्यते, एतच्चोत्पद्यमानं द्विधोत्पद्यते, मनापयाहारिभद्रीया तद्यथा-ऋजुमतिश्च विपुलमतिश्च, मननं मतिः, संवेदनमित्यर्थः, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तितः याधिकारः वृत्ता इत्यध्यवसायनिवन्धनमनोद्रव्यप्रतिपत्तिरित्यर्थः, एवं विपुला-विशेषग्राहिणी मतिर्विपुलमतिः घटोऽनेन चिन्तितः, स च सौवर्णः४ ॥४५॥ पाटलिपुत्रकोऽद्यतनो महानित्यायध्यवसायहेतुभूतमनोद्रव्यविज्ञप्तिरिति भावार्थः, अस्या व्युत्पत्ती स्वतन्वं ज्ञानमेव गृह्यत इति, [ अथवा ऋज्वी सामान्यग्राहिणी मतिरस्य सोऽयं ऋजुमतिस्तद्वानेव गृह्यते, एवं विपुला-विशेषग्राहिणी मतिरस्येति विपुलमतिस्तद्वानेव, | भावार्थः प्राग्वद् , उत्तरत्र वा वक्ष्यामः। ___"तं समासतो" इत्यादि (१८-१०७) तत् समासतश्चतुर्विध प्रजातं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः, तत्र द्रव्यतः पमिति पूर्ववत् ऋजुमतिः अनन्तान्-अपरिमितान् अनन्तपरमाण्वात्मकानित्यर्थः, स्कन्धान विशिष्टैकपरिणामपरिणतान् सनिभिः पञ्चेन्द्रियैः पर्याप्तकैरर्द्धतृतीयद्वीपसमुद्रान्तर्वतिभिर्मनस्त्वेन परिणामितानित्यर्थः, जानीत इति मनःपर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदाज्जानीत इत्युच्यते, सदालोचितं पुनरर्थ घटादिलक्षणमध्यक्षतो न जानाति, किन्तु | तत्परिणामान्यथाऽनुपपत्त्याऽनुमानतः पश्यतीत्युच्यते, उक्तं च भाष्यकारेण-"जाणति बज्झेऽणुमाणाओ" ति, इत्थं चैतदङ्गी-1 कर्तव्यं, यूतो मूर्त्तद्रव्यालम्बनमेवेदं, मंतारस्त्वमूर्तमपि धर्मास्तिकायादिकं मन्येरन् , नच तदनेन साक्षात्कर्तुं शक्यते, तथा चतुर्विधं | च चक्षुदर्शनादि दर्शनमुक्तम्, अतो भिन्नालम्बनमेवेदमबसेयं, तत्र च दर्शनसम्भवात् पश्यतीत्यपि न दुष्ट, एकप्रमात्रपेक्षया तदनन्तरभावित्वाच्चोपन्यस्तमिति, ओघतो वैकविधक्षयोपशमलब्धौ विविधोपयोगसम्भवाद्विशेषसामान्यार्थापेक्षया जानाति पश्यति दीप अनुक्रम [८२ ॥ ४५ मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४४], चूलिकासूत्र -[१] "नन्दीसूत्र" मूलं एवं हरिभद्रसूरिजी-रचिता वृत्तिः ~50
SR No.007205
Book TitleAagam 44 Nandisootra Haaribhadriyaa Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy