SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-३ अध्ययनं [-], नियुक्ति: [६४४-६४७], विभा गाथा -], भाष्यं [१३२...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक wi मोरीअसंनिवसे दो भायर मंडि-मोरिआ जाया।अपलो अकोसलाए मिहिलाए अकंपिओजाओ॥५४४॥1 घा तुंगीअसं निवेसे मेअब्रो वच्छभूमिए जाओ। भगपि य पभासो रायगिहे गणहरो जाओ। ६४५॥ है। मगधेषु जनपदेषु गोम्वरनामे जातात्रय पवाद्या गणधराः, कथम्भूता एते त्रयोऽपीत्याह-गौतमसगोत्राः सह गोत्रं येषां ते सगोत्राः गौतमेन गोत्रेण सगोत्रा गौतमसगोत्राः, गौतमाभिधगोत्रयुक्ता इत्यर्थः, तथा कोल्लाकसनिवेशे १जातोऽव्यक्तः सुधर्मश्च, मौर्यसन्निवेशे द्वौ भ्रातरौ मण्डिकमायौँ जाती, अचलश्च कोशलायां मिथिलायामकम्पिको जात इति, तुङ्गिके सन्निवेशे वत्सभूमौ कौशाम्बीविषये इत्यर्थः, मेतार्यों जाता, भगवानपि च प्रभासो राजगृहे गणधरो जातः ॥ सम्पति कालद्वारावयवार्थः प्रतिपाद्यः, कालश्च नक्षत्रचन्द्रयोगोपलक्षित इति यत् यस्य गणभृतां नक्षत्रं तदभिधित्सुराह- . जेट्टा कत्तिय साई सवणो हत्युत्तरा महाओ अ।रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पुस्सो॥४६॥ | इन्द्रभूतेजन्मनक्षत्रं ज्येष्ठा अग्निभूतेः कृत्तिकाः वायुभूतेः स्वातिय॑तस्य श्रवणः सुधर्मस्य हस्त उत्तरो यास ता हस्तोत्तरा उत्तराफाल्गुन्य इत्यर्थः, मण्डिकस्य मघाः, मौर्यस्य रोहिणी, अकम्पिकस्य उत्तराषाढा, अचलचातु: मृगशिरः, समेतायेस्य अश्विनी, प्रभासस्य पुष्यः। अधुना जन्मद्वारं प्रतिपाद्य, जन्म च मातापित्रायत्तमिति गणभृतां मातापितरा-1 वेव प्रतिपादयतिवसुई घणमित्तो घम्मिल धणदेव मोरिए चेव । देथे बसू अक्त्ते बले अपिअरो गणहराणं ॥ ६४७॥ दीप अनुक्रम ~91
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy