________________
आगम
(४०)
"आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [६२१-६२४], विभा गाथा -], भाष्यं [१३२...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
आवश्यक
प्रत
सत्राक
समवसरणे ॥३३०॥
अभूम अगमज्योतिर्विदाम देवान किं नूनमरमात्तृणवदरातिः किमु पूरिस्त मर्त्यसे त्यादीनि 'को जानाति मायो-डादेवसिद्धिः *पमान् गीर्वाणान् इन्द्रयमवरुणकुबेरादी नित्यादीनि च, एतेषां चायमर्थस्तव मती प्रतिभासलेन्स एप यज्ञ एव दुरित-ISमार्यों गण
|दारणक्षमत्वादायुध-प्रहरणं यज्ञायुधं तदस्यास्तीति यज्ञायुधी यजमानोऽञ्जसा-प्रगुणेन न्यायेन स्वर्गलोकं गच्छतीति, धरः दातथा अपाम-पीतवन्तः सोम-लतारसं अमृत-अमरणधर्माणो अभूम-भूताः स्म अगमन्ताः ज्योतिः-स्वर्ग अवि-I
दाम देवान्-देवत्वं प्राप्ताः स्म , किं नूनमस्मादूर्व तृणवत्करिष्यति, कोऽसावित्याह-अरातिः-व्याधिः, तथा किमु
प्रश्ने धूर्तिः-जरा, अमृतवत्तस्य अमृतत्वं प्राप्तस्य मय॑स्य पुरुषस्येत्यर्थः, अमरणधर्मणो मनुष्यस्य किं करिष्यति जरा₹ाव्याधय इति भावः, तदेवममूनि किल वेदपदानि देवसत्ताप्रतिपादकानि, 'को जानाति मायोपमानि'त्यादीनि देवसचा-।
प्रतिषेधकानोति तव संशयः, तथा सौम्य ! त्वमित्थं ' मन्यसे-नारकाः किल सजिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःखसन्तप्तत्वात् इहागन्तुमशकार, वयमपि तत्रानेन शरीरेण कर्मवशतयैव गन्तुमशक्काः, ततःप्रत्यक्षकरणोपायासम्भवात् श्रुतिस्मृतिग्रन्थेषु श्रूयमाणा आगमप्रामाण्यतः श्रद्धे या भवन्तु, ये पुनर्देवास्ते स्वच्छन्दचारिणः कामरूपिणः प्रकृष्टदिव्यप्रभावा इहागमनसामर्थ्यवन्तस्ततः किमितीह नागच्छन्ति येन न दृश्यन्ते इति, तस्मात्ते न सन्त्यस्मदाद्यप्रत्यक्षत्वात् खरविषाणवदिति, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थको जानाति मायोपमान गीर्वाणान इन्द्रयमवरुणकुबेरादीनित्यादि, तत्र परमार्थचिन्तायां सन्ति देवा मत्प्रत्यक्षत्वात् मनु-17 प्यवत्, भवतोऽप्यागमप्रमाणतः सिद्धा, केवलं सर्वमनित्यं मायोपर्म, देवा अपि हि स्वकृतभोगफलकर्मपर्यन्ते विनश्वराः
दीप अनुक्रम
Jiantantan
ki
yang
~764