SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८२१], वि०भागाथा [२७३१-२७३४], भाष्यं [१५०...], मूलं F/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ट्ठियपरिणामो लमेज स लभेख बीएऽवि ॥२७३२ ॥ उपयोगेऽनाकाररूपे इति शेषः। पायं पवद्धमाणो लभए सागारगह६णया तेण । इयरो उ जइच्छाए उवसमसम्माइला मि ॥ २७३३ ॥ जंमिच्छस्साणुदओ'न हायए तेण तस्स परिणामो। है। पुण सयमुवसंतं न वद्धए तेण परिणामो ॥ २७३४ ॥ (विशेषा०) इति द्वारम् । 'ओरालिए'इत्यादि, औदारिके शरीरे सामायिकचतुष्कं पूर्वप्रतिपनं नियमतो लभ्यते, प्रतिपद्यमानकं तु भाज्य, सम्यक्त्वश्रुतयोक्रियशरीरे भजना, पतिपत्तिमङ्गीकृत्य देवादिः कदाचित्ते प्रतिपद्यते, कदाचिन्नेति, पूर्वप्रतिपन्नकस्तु नियमादस्ति, देशविरतिसर्वविरतिसामायि कयोः पुनः पूर्वप्रतिपन्नः कदाचिच्चारणश्रमणादेः सम्भवात् , प्रतिपद्यमानकस्तु नैव, वैक्रियप्रवृत्ती प्रमादभावात् , शेषनशारीरविचारो योगद्वारानुसारतो भावनीयः॥ सम्पति संस्थानादिद्वारत्रयप्रतिपादनार्थमाह __ सवेसुवि संठाणेमु लहइ एमेव सबसंघयणे । उकोसजहन्नं वजिऊण माणं लभे मणुओ ॥ ८२१ ॥. है। संस्थानं समचतुरनादि षोढा तेषु सर्वेष्वपि संस्थानेषु लभते-प्रतिपद्यते चत्वार्यपि सामायिकानि, चतुर्णामपि सामानायिकानां प्रतिपत्ता सम्भवतीति प्राक्प्रतिपन्नो नियमादस्ति, 'एवमेव सबसंघयणे' एवमेव सर्वसंहननविषयो विचारो वेदिदतव्यः, षट्स्वपि वर्षभनाराचादिषु संहननेषु चतुर्णामपि सामायिकानां प्रतिपत्ता विवक्षिते काले भाज्या, पूर्वप्रति पन्नस्तु नियमादस्ति । 'उकोसजहन्नं वजिऊण माणं लभे मणुओं' इति मीयते इति मान-शरीरस्थावगाहना तत् जघकान्यम्-अकुलासङ्ख्येयभागलक्षणम् उत्कृष्टं-बिगव्यूसप्रमाणं वर्जयित्वा मध्यमे शरीरमाने वर्तमानो मनुजो लभते-प्रतिपद्य मानः सम्भवति, चत्वारि सामायिकानीति प्रक्रमाद्गम्यते, पूर्वप्रतिपन्नस्तु नियमादस्ति, जघन्यावगाइनायां पुनर्वर्त्तमानो दीप अनुक्रम *CCC ~307~
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy