SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८२-७८३], वि भागाथा [२५५९-२५६०], भाष्यं [१४६], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीआव- श्यक मल- य. वृत्ती उपोद्घात प्रत सूत्रांक ॥४२५॥ नहेतुतया प्राणिरक्षकतया च धर्मोपष्टम्भकम्, अतो वस्त्रे यत् ग्रन्थत्वस्य व्यापकं कर्मवन्धहेतुत्वं तस्य विरुद्धं यत्कर्म-|| चोटि मलापगमनिवन्धनत्वं तेन व्याप्तस्य धर्मोपकरणत्वस्योपलब्धेः ग्रन्थत्वप्रतिषेधः, अथ वस्त्रपरिग्रहाभ्युपगमे साधूनां पर- II निरास: स्परं शुभेतरवस्त्रविशेषदर्शनतो मात्सर्यादिरुपजायते, तस्करादीनां च तद्विषयो लोभादिः, अतः कपायहेतुत्वात् ग्रन्धः, प्रयोगश्च-यत् कपायहेतुस्तत् ग्रन्थो यथा स्वापतेयं, कषायहेतुश्च वस्त्रमिति, तदसमीचीनं, हेतोरसिद्धत्वात्, तथाहि-न भावितजिनवचनानां साधूनां शुभेतरवस्त्रविशेषदर्शनेऽपि मात्सयोंदिः, इतरेषां च तत्सम्भव आहारेऽपि समः, तस्करादीनामपि च परिजीर्णाल्पमूल्यवस्खविषये न लोभादि, क्षुद्रसत्त्वानां तु तत्सम्भवे पिच्छिकादिष्वपि समानं, तस्मात् तत्त्वतो न कषायहेतुता, अनेकान्तिकोऽपि चायं हेतुः, भगवतः सङ्गमकगोशालादीन् प्रति धर्मपराणां जिनमतस्य च प्रत्यनीकान् प्रति कषायहेतुत्वेऽपि ग्रन्थत्वायोगात्, उक्तं च-"अत्थि य किं किंचि जए जस्स व कस्स व कसायवीयं जं। वत्थु न होज ? एवं धम्मोवि तुमे न घेत्तयो ॥ १ ॥ जेण कसायनिमित्तं जिणोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि य पडिणीयाणं व जिणमयं च ॥२॥" (वि. २५५९-६०) तस्माद्यत्किञ्चिदेतत्, एवं स्थविरेस्तस्य कथनं कृतं ॥ अमुमेचार्यमुपसजिघृक्षुराहरहवीरपुरं नगरं दीवगमुजाणमजकण्हे य । सिवभूइस्सुवहिम्मी पुच्छा थेराण कहणा य ॥ १४६ ।। (मू. भा.)४ |॥४२५॥ | स्थवीरपुरे नगरे दीपकं नाम उद्यानं, तत्रार्यकृष्णो नामाचार्यः समवसृतः, तत्र शिवभूतेर्जिनकल्पिकमरूपणावसरे उपधौ पृच्छा, स्थविराणां च-आर्यकृष्णानां कथनेति गाथासंक्षेपार्थः, भावार्थः प्रागेवोक्तः। स च शिवभूतिस्तथा स्थविरैः RECCCADRESS दीप अनुक्रम RECE antenna ~266~
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy