SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम H “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [७८२-७८३], वि० भा० गाथा [ २४३३, २४५० ], भाष्यं [१३४, १३५], मूलं [- / गाथा-] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः श्री आवश्यक मल. ४ य० वृत्ती उपोद्घाते ॥४१०॥ मयातो मन्नसि जुगवं च भिन्नकापि । उप्पलसयवेपिव जह व तमलायचकं च ॥ १ ॥ (विशे. २४३३ ) एवं पण्णविमाणोऽवि जाहे न पडिवाइ ताहे उग्घाडितो, सो हिंडतो रायगिहं गतो, महातवोतीरप्पभ्रं नाम पासवणं, तत्थ मणिनागो नाम नागो, तस्स चेइए ठाइ, सोऽवि तत्थ परिसामज्झे कहेइ जहा एगेण समएणं दो किरियातो वेइज्जंति, ततो मणिनागेण तीसे परिसाए मझे भणियं - अरे दुहसेह ! कीस एयमपण्णवणं पण्णवेसि ?, एत्थ चेत्र ठाणे ठिएण भयवया वद्धमाणसामिणा वागरियं जहा एगेणं समएणं एवं किरियं जीवो वेएइ, तुमं किं सि लट्ठयरो जातो १, ता छड्डेहि एयं वायं मा ते दोसेण सेहामि, एवं बीहावितो उवहितो भइ-मिच्छामि दुकडंति, उक्तं च- "मणिनागेणारद्धो भयोववत्तिपडिवोहितो वोत्तुं । इच्छामो गुरुमूलं गन्तुण ततो पडिकंतो ॥ १ ॥” (वि. २४५०) एनमेवार्थे सजिघृक्षुराह - नइखेडजणवउल्लुग महगिरि घणगुत्त अज्जगंगे य। किरिया दो रायगिहे महातबोतीर मणिनागो ॥१३४॥ (भा.) उल्लुका नाम नदी, तदुपलक्षितो जनपदोऽप्युल्लुका, उल्लुकायाश्च नद्या एकसिशन तीरे धूलीप्राकारावृतनगररूपं खेटं, द्वितीये उल्लुकातीरं नाम नगरं, तत्र महागिरिशिष्यो घनगुष्ठो नाम, तस्यापि शिष्य आर्यगङ्गः, स शिरसा खल्वाटः, स मार्गशिरसि मासे नदीमुत्तरन् पादशिरोग तशीतोष्ण वेदनानुभवतो युगपत् द्वे क्रिये अनुभूयेते इति प्रतिपन्नवान्, राजगृहे गतः, तत्र महातपस्तीरप्रभं नाम प्रश्रवणं, तत्र मणिनागो नाम नागः, स तं प्रतिबोधितवानिति वाक्यशेषः । उकः पञ्चमो निन्हवः, सम्प्रति षष्ठमुपदर्शयन्नाह पंच सया चोयाला तहआ सिद्धिं गयस्स वीरस्स । पुरिमंतरंजिआए तेरासियदिट्टि उत्पन्ना ॥ १३५ ॥ (भा.) For Private & Personal Use Only ~ 236~ सामुच्छेदिकः ॥४१०॥ www.jamlibrary.org
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy