SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H, भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: अभिषेक| सामघ्यानयनं प्रत दीप अनुक्रम उपोद्धात |साए गढ़ देवसहस्सा मज्झिमपरिसाए दस देवसहस्सा बाहिरियाए दुवालस देवसहस्सा, सबे मंदरे समोसरंति, जाव निर्यचिदिपज्जुवासंति । तेणं कालेणं तेणं समएणं जोइसिंदा जोइसरायाणो पत्तेयं पत्तेयं चरहिं सामाणियसाहस्सीहिं पउहि अग्ग- महिसीहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं एवं जहा वाणम- तरा एवं चंदसूरावि, नवरं दाहिणिलाणं चंदसूराणं सुसराओ घंटाओ, उत्तरिलणं सुसरनिघोसाओ घंटाओ, परिसापरिमाणं जहा वाणमंतराणं, सो मंदरे समोसरंति जाव पजुवासंति । तेणं कालेणं तेणं समएणं अचुए देविंदे देवराया महं देवाहिवे आभियोगं देवं सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो। महत्थं महग्धं महरिहं विउलं तित्थयराभिसेय उवहवेह, तए णं ते हतुट्ठजायविणएणं पडिसुणित्ता उत्तरपुरस्थिमं दिसीभार्ग अवकर्मति अवक्कमित्ता वउवियसमुग्याएणं इसमोहणइ समोहणित्ता संखिज्जाई जोयणाई दंडं निसरइ तंजहा-रयणाणं वयराणं जाव रिहाणं, अहावायरे पोग्गले परिसाडंति परिसाडित्ता अहासुहुमे पोग्गले परियायंति परियायित्ता दोश्चपि बेउषियसमुग्धाएणं समोहणंति समोहणिता असहस्सं सुवण्णमयाण कलसाणं १, असहस्सं रुप्पमयाणं कलसाणं २ अडसहस्स मणिमयाणं कलसाणं ३ असहस सुवण्णरुप्पमयाण कलसाणं ४ असहस्सं सुवण्णमणिमयाणं कल साणं ५ अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं ६ महसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं ७ अट्ठसहस्सं भोमेजाणं कलसाणंद, अट्ठसहस्सं चंदणकलसाणं ९ अद्वसहस्सं भिंगारार्ण २० अदुसहस्सं आयंसाणं ११ असहस्सं थालाणं १२ अहसहस्सं पाईणं १३ असहस्सं सुपइहाणं १४ अट्ठसहस्सं रयणकरंडगाणं १५ अडसहस्सं वातकरगाणं १६वातकरका नाम बहिश्चित्रिता उपरि गवच्छिता मध्ये जलशून्याः करका, अदुस Jan viewsanelibrary.orm ... जिन-जन्माभिषेक्स्य अभिषेक-सामग्रे: वर्णनं ~94~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy