SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: जवर्णन प्रत मोदास-1 नियुक्तिः ॥१८॥ हासणं च मणिरयणभत्तिचित्तं सपायपीढं पाउयाजोगसमाउत्तं बहुकिंकरामरपरिम्गहियं पुरतो अहाणुपुषीए संपत्वियं, एतत्पाठसिद्धं । तयणंतरं चणं वइरामयवट्टलट्ठसंठियसिलिट्ठपरिघद(मट्ट)सुपइदिए अणेग[प]वरपंचवण्णकुडभीसहस्सपरिम हस्सपारमा | डियाभिरामे वाउडुयविजयवेजयंतीपडागाछत्तातिच्छत्तकलिते तुंगे गगणतलमभिलंघमाणसिहरे जोयणसहस्समूसिए महइमहालए महिंदज्झए पुरतो अहाणुपुवीए संपत्थिए, अत्र वज्रमयो-वज्ररत्नात्मको वृत्तो-वर्नुलः लष्टसंस्थितो-मनोज्ञसंस्थानः श्लिष्टः-सुसंहतावयवः परिघृष्ट इव खरशानया पाषाणप्रतिमेव परिघृष्टः मृष्ट इव-मसृणीकृत इव सुकुमारशानया पापाणप्रतिमावत् मृष्टः सुप्रतिष्ठितो-यत्र मुक्तस्तत्र सुनिश्चलः, तत एषां पदानां पदद्वयपदद्वयमीलनेन विशेषणसमासः, यथाऽनेकैवरैः-प्रधानः पञ्चवर्णैः कुडभीसहनैः-लघुपताकासहस्रैः परिमण्डितः सन् अभिरामोऽनेकवरपञ्चवर्णकुडभीसहस्रपरिमण्डिताभिरामः, तथा वातोद्भूता विजयसूचकवैजयन्तीरूपाः पताकाश्छनातित्राणि च तैः कलितः, |शेष सुगमं । तयणंतरं च णं सुरूवनेवत्थहवपरियच्छिया सुसज्जा सवालंकारविभूसिया महया भडचडगरपहकरेणं पंच अणीया पंच अणीयाहिवइणो पुरतो संपत्थिया, अत्र सुरूपं नेपथ्यं हवं-शीघ्रं परिकक्षितं-परिगृहीतं यैस्ते तथा, सुठुअतिशयेन सज्जाः-स्वसामग्रीयुकतया प्रगुणीभूता महता भटचटकरपहकरेण-चटकरप्रधानभटवृन्देन, शेषं प्रतीतम् ।। तए णं आभियोगा देवा देवीतो य सरहिं सएहिं स्वेहिं सएहिं सरहिं विहवेहि सएहिं २ निज्जोगेहिं पुरतो अहाणुपुबीए संपत्थिया, तवणंतरं च णं बहवे सोहम्मवासिणो देवा य देवीतो य सबड्डीए सबजुईए.जाव संखपणवपडहभेरिझल्लरिजाव-12 नाइयरवेणं सकं देविंद देवराय पुरतो पासतो मग्गतो अणुगच्छंति, तते णं से सके देविंद देवराया पंचाणीयपरिक्खि दीप अनुक्रम वाल॥१८॥ JanEdititonirani ForFive Persanamory ~88
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy