SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] मा.सु. ३० “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [१८४], वि० भा० गाथा [-] भाष्यं [ ३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः अनुपयोगः स्यादत आह-उपयुक्तमानसाः - निरन्तरमव हितमनसः, ततो विशेषणसमासः पदत्रयत्व, 'निसंतपसंतंसी 'ति नित शान्तो निशान्तः- अत्यन्तं मन्दीभूतस्ततः प्रकर्षेण सर्वात्मना शान्तः प्रशान्तः ततः छिन्नप्ररूढ इत्यादाविव विशेषणसमासः 'हंदे 'ति हन्तेति हर्षे, हर्षश्च स्वामिना आदिष्टत्वादा दितीर्थकर जन्ममहिमार्थं च प्रस्थान समारम्भात्, 'हिय सुहत्यं ति हितार्थ सुखार्थ चेत्यर्थः तप णं ते देवा देवीतो य एयम सोच्चा हतुचित्तमाणं दिया जात्र त्रिसयमाणहियया अप्पेगइया वंदणवतियं अप्पेगइआ पूअणवत्तियं अप्पेगइया सक्कारवत्तियं अप्पेगइया सम्माणवत्तियं अध्येगइया दंसगको उहला० अप्पेगइआ सकस्स वयणमणुवत्तमाणा अध्येगइया अण्णमणुयत्तमाणा अध्पेगइया जीयमेयं एवमाइतिकट्टु सबडीए जान अकालपरिहीणमेव सकस्स देविंदस्स देवरण्णो अंतियं पाउन्भवंति, तर णं से सके देविंदे देवराया ते बहवे वेमाणिए देवें देवीओ य अकालपरिहीणं चेव अंतियं पाउन्भवमाणे पासइ पासेचा हट्टतुट्ठजावविसप्पमाणहियए पालयं नाम अभियोग्गं देवं सहावेइ | सहावेता एवं व्यासी- खिप्पामेव भो देवाणुप्पिया! अगेगखं भसय संनिवि लीलट्ठिय सालभंजियाक लियं ईहामिगड सभतुरग| नरमगर विहगवालगकिन्नर रुरुसरभ चमरकुंजरवण लयपउम लयभत्तिचित्तं खंभोग्गय वइरवेड्या परिगयाभिरामं विजाहरजमलजुगलजुच जंतंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिक्षमाणं भिम्भिसमाणं चक्खुल्लोयणलेसं सुहफासं स स्सिरीयरूवं घंटावलिपचलियभहुरमणहरसरं सुभं कंतं दरिसणिज्जं निउणोचियमिस मि संतमणिरवणघंटिया जालपरिक्लितं जोयणसयस इस्स विच्छिन्नं पंचजोयणसयोषिद्धं सिग्धतुरियजइणनिवायं दिवं जाणविमाणं विउबाहि विवित्ता एयमाणचियं पञ्चप्पिणाहि एतत्सर्वं प्राग्वत् परिहवनीयम् । तए णं से पालए देवे सकेण देविदेण देवरण्णा एवं दुत्ते समाणे For Pevote & Personal Use Ony ~73~ anlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy