SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तलक्षणो यो रवस्तेन । तए णं से हरिणेगमेसी देवे पायत्ताणियाहिबई सख्या देवर्विदणं देवरण्णा एवं बुत्ते समाणे हतुवचित्तमाणदिए जाव विसप्पमाणहियए करयरूपरिग्गहियं सिरसावत्तं मरथए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्स देविंदस्स देवरण्णो अंतियातो पहिनिक्खमह पहिनिक्खमइत्ता जेणेव सभाए सुहम्माए मेघोघरसियगंभीरमहुरसहा जोयणपरिमंडला सुघोसा घंटा तेणेव उचामच्छइ उवागच्छित्ता तं मेघोघरसियं गंभीरमहुरसई जोयणपरिमंडलं सुघोसं घंटे तिक्खुत्तो उल्लालेह । तएणं || मेघोषरसियमहुरसहाए जोयणपरिमंडलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालियाए समाणीए सोहम्मे कप्पे एगणेहिं पतीसाए विमाणावाससयसहस्सेहिं अण्णाई एगूणगाई बत्तीसं घंटासयसहस्साई ज़मगसमर्ग कणकणारवं कार्ड पयसाइंपि होत्था । तए णं सोहम्मे कप्पे पासायविमागनिक्खुडावडियसद्दघंटापडंसुयासयसहस्ससंकुचिए जाए यावि होत्था, सए णं तेर्सि सोहम्मकप्पवासीर्ण बहूणं वेमाणियाणं देवाणं देवीण व एगंतरइपसत्तनिच्चपमत्तविसयसुहमुच्छियाणं सूसरघंटारसियविउलबोलतुरियचवलपडिबोहणे कए समाणे घोसणकुतूहलदिष्णकण्णएगग्गचित्तस्वउत्तमाणसाणं सो पायताणीयाहिवई देवो तंसि घंटारवंसि निसंतपसंतसि समाणसि तत्थ २ तहिं २ देसे महया महया सद्देणं सम्बोसेमाणे एवं वयासो-हंदि सुणतु भवतो वहवे सोहम्मकप्पवासी चेमाणिया देवा देवीतो य सोहम्मकप्पवणो इमं वयणं हियमहत्य-आणवह गं भो ! सके तं चेव जाव अंतिवं पादुम्भवह, इदमपि सुगमम्, नवरं एवं देवो। तहतिजामाय इति-दे देव, आमन्त्रणे ओकारान्तता प्राकृतित्वात. यधा समासमणो इति, एवं-पथैव यूयमादिद्मथ httrrxNAR दीप अनुक्रम - -- Jan E rmonal ForFive Persanamory AK iwsaneliorary.orm. ~71
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy