SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [९८२-१८३], विभा गाथा ], भाष्यं [३...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक दिउस्सप्पिणीए सुसमसुसमाए वइकताए सुसमाएवि वाइफताए सुसमदुसमाएवि तइयाए बहुवइकंताए चउरासीएं पुबसय सहस्सेसु एगणनईए थ पक्खेसु सेसेसु आसाढे बहुलचउत्थीए उत्तरासादाजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स S|| कुलगरस्स मरुदेवाए भारियाए कुञ्छिसि गम्भत्ताए उवयन्ने, सा उसहगयसीहमाईए चोइस सुमिणे पासित्ता पडिबुद्धा, हनाभिस्स कुलगरस्स कहियं, तेण भणियं-तुम्भ पुत्तो महाकुलगरो भविस्सइ, सक्कस्स य आसणं चलिअं, सिग्घं आग मण, भणइ-देवाणुप्पिए ! तव पुत्तो सयलमंगलालओ पढमराया पढमधम्मचक्वट्टी भविस्सइ, केई भष्णति-बत्ती४|| संपि इंदा आगंतूण वागरेंति, ततो मरुदेवी हहतुट्ठा गम्भं वहइ । अमुमेवार्थमुपसंहरनाह उववातो सबढे सन्वेसिं पढमतो चुतो उसभो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए ॥ १८२॥ उपपातः सर्वेषां-वज्रनाभप्रभृतीनां सर्वार्थमहाविमाने, आयुष्कपरिक्षये सति प्रधर्म च्युत ऋषभः ऋक्षेण-नक्षत्रेण आषाढाभिः, उत्तराषाढारूपे नक्षत्रे चन्द्रेण सह योगमुपागते इत्यर्थः, आषाढबहुले चतुर्थ्याम्, आषाढप्रथमपक्षचतुर्थ्यामित्यर्थः ॥ सम्प्रति तद्वतव्यतामभिधित्सुरिगाथामाह जम्मणे नाम वुड्डी य, जाईस्सरणे इय । वीवाहे य अवचे, अभिसेए रजसंगहे ॥१८३॥ 'जम्मणे' इति प्रथम जम्मविधिर्वक्तव्यः, यथा 'चेत्तबहुलट्ठमी' इत्यादि, तदनन्तरं नामविषयः, ततो भगवतो वृद्धिर्वाच्या, 'अह वहा सो भयवमित्यादि, ततो जातिस्मरणे-जातिस्मरणविषयो विधिर्वाच्या, 'जाइस्सरो उ भयव'मिमा.सू. २८ [त्यादि, तदनन्तरं विवाहविषयो विधिर्वक्तव्यः, 'भोगसमत्थं नामित्यादि, 'अवचे' इति अपत्येषु क्रमो वाच्यः, वक्ष्यति 9AURBERACT C दीप अनुक्रम H RI-सब-च ForFive Persanamory T imsanelionary.ero ~49~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy