SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं , नियुक्ति: [१६७], वि०मा गाथा H], भाष्यं [३...]. मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: पोदात- नियुक्तिः प्रत +-SECONOT - दीप अनुक्रम सक्षमः कुलकरो बभूव, विणीयभूमी' इति तस्य विनीताम्मी प्राय मासीत्, मरुदेवी च तस्य भार्या, राजा प्राग्भवेत नीतयः बरनाभः सन् प्रव्रज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बढ़ा मृत्वा सर्वार्थसिद्धिमवाप्य ततश्युत्वा तस्या मरुदेव्याः श्रीऋषभकुक्षौ तस्यां विनीतभूमौ ऋषभनाथः सञ्जातः, तस्य गर्भावतारसमये उत्तराषाढा नक्षत्रमासीत् ॥ सम्पति यथा भगवता 51 पूर्वभवाः सम्यक्त्वमवाझं, यावतो वा भवानवाप्तसम्यक्त्वः संसारं पर्यटितवान् , यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धं, तदेव- गा. १७० सर्वमभिषित्सुः प्रथमतो भवद्वारगाधामाह|घण मिहुण सुर महव्यल ललियंग य वारजंघ मिहुणे या सोहम्म विज अनुय चक्कीसवट्ठ उसमे य॥(अन्या.हा.)181 प्रथमभवे धनसार्थवाह आसीत् , द्वितीयभवे उत्तरकुरुषु मिथुनकः तृतीयभवे सौधर्मदेवलोके सुरः चतुर्थभवे गन्धि| लावतीविजये-गन्धारविषये गन्धसमृद्धे महाबलो राजा पञ्चमे भवे ईशानदेवलोके ललिताङ्गनामा देवः षष्ठभवे महा विदेहे वज्रजाः सप्तमभवे भूयोऽप्युत्तरकुरुषु मिथुनका अष्टमभवे सौधर्मदेवलोके देवः नवमभवे विदेहेषु वैद्यः दशमभवे अच्युतदेवलोके देवः एकादशभवे वज्रनाभश्चक्रवती द्वादशभवे सर्वार्थसिद्धिमहाविमाने देवः त्रयोदशभवे ऋषभनामा आदितीर्थकर इति ॥ एतानेव भवान् क्रमेण विवरीपुराहधणसत्यवाह घोसण जहगमणं अडवि वासठाणं च । बहु वोलीणे वासे चिंता घयदाणमासि तया ॥१६॥ ॥१५७॥ प्रथमभवे धननामा सार्थवाह आसीत् , स च वसन्तपुरं प्रति प्रस्थितो घोषणां कृतवान्, तेन सह यतीनां गमनमभूद, अटव्यां च वर्षासु स्थानं, ततो बहुव्युत्क्रान्ते वर्षाकाले धनस्य चिन्ताऽभवत्, ततो घृतदानमासीत् तदेति गाथाक्षरार्थः। CASSAEX Jan E rmahan ... एषा भवद्वार-गाथा हरिभद्रसूरिवृत्ते: न दृश्यते । ~38~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy