SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्ति: [१६४-१६६], वि० भा० गाथा [-] भाष्यं [२...], मूलं [- /गाथा ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः रपोद्वातनिर्युक्तिः ॥ १५६ ॥ Jan Education पट् च खियो नागेषूपपन्नाः, शेषाणामिहानभिधानमेवेति, एका सक्षमी मरूदेवी नामेः पत्नी सिद्धिं प्राप्ताः ॥ उक्तमुपपातद्वारम् अधुना नीतिद्वारप्रतिपादनार्थमाह हमारे मकारे घिकारे चैव दंडनीतीओ। वोच्छं तासि विसेसं जहकमं आनुपुची ॥ १६४ ॥ हकारो मक्कारो विकारश्चेति कुलकराणां दण्डनीतयः, ततो वक्ष्ये 'तासां' दण्डनीतीनां विशेषं यथाक्रमं या यस्य तां तस्य वक्ष्य इति भावः, तामपि तथा वक्ष्ये आनुपूर्व्या परिपाठ्या, विमलवाहनादारभ्य क्रमेणेति यावत् ॥ प्रतिज्ञातमेव करोतिप्रढमबियाण पढमा तइयचउत्थाण अहिणवा बिइया । पंचम छट्ठस्स य सत्तमस्स तझ्या अहिणवाओ ॥ १३५ ॥ प्रथमद्वितीययोः सूत्रे द्वित्त्वेऽपि बहुवचनं प्राकृतत्वात् कुलकरयोः प्रथमा हकारलक्षणा दण्डनीतिः, तृतीयचतुर्थयो:- यशस्व्यभिचन्द्राख्ययोः कुलकरयोरभिनवा द्वितीया - मकारलक्षणा दण्डनीतिः किमुक्तं भवति ? - स्वल्पापराधे प्रथमया दण्डः क्रियते, महापराधे द्वितीययेति, तथा पञ्चमषष्ठयोः सप्तमस्य च तृतीया - धिक्काराख्या अभिनवा, एषा उत्कृष्टा द्वितीया मध्यमा प्रथमा जघन्या ॥ एताश्च तिस्रोऽपि लघुमध्यमोत्कृष्टापराधेषु यथाक्रमं प्रवर्त्तिता इति ॥ साड दंडनीती माणवगनिहीउ होइ भरइस्स । उसभस्स गिहावासे असकतो आसि आहारो ॥ १६६ ॥ शेषा तु चारकच्छविच्छेदलक्षणा दण्डनीतिर्भरतस्य माणवकनिधेः सकाशाद्भवति, इयमत्र भावना-कोपाविष्कररणे नरे इतः स्थानान्मा यासीरित्येवं यत्परिभाषणं यक्ष मण्डलिबन्धो यथा नोऽस्मात्प्रदेशाद् गन्तव्यमित्येवंरूपे द्वे दण्डनीती भगवता ऋषभस्वामिना प्रवर्त्तिते चारकच्छविच्छेदाख्ये च द्वे दण्डनीती भरतेन माणवकनिधेरिति इदं च नीत्यु For Pete & Personal Use Only ~36~ कुलकरा * धिकारः गा. १६११६६ ।। १५६ ।। sanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy