SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [५३३-५३७], वि०भा०गाथा H, भाष्यं [११४...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्धात नियुक्ती प्रत श्रीवीर चरिते [-] ।।२९९॥ बारस पासे अहिए उ8 भत्तं जहन्नयं आसि । सवं च तवोकम्मं अपाणयं आसि वीरस्स ॥ ५३३॥ श्रीवीरस्य द्वादश वरुण्यधिकानि भगवतश्छद्मस्थस्य सप्तः षष्ठं भक्तं-ब्यहोरात्रोपवासरूपं तपो जघन्यकमासीत्, सर्व च। तपः तपःकम अपानकमासीत् वीरस्य, न तपःकर्म कुर्वन् पानीयमभ्यवहतवान् भगवानिति भावः ॥ पारणककालमान-16 संकलना प्रतिपादनार्थमाह तिमि सए दिवसाणं अउणापने य पारणाकालो । उकडअनिसिजाए ठियपडिमाणं सए बहए ॥५३४॥ है। त्रीणि शतानि एकोनपश्चाशानि-एकोनपश्चाशदधिकानि दिवसानां पारणककालो भगवतः, तथा उत्कुटुकनिषद्यायां 4 स्थितप्रतिमानां बहूनि शतानि ।। पहनाए दिवसं पढम एत्थं तु पक्खिवित्ताणं । संकलियम्मि उ संते जं लद्धं तं निसामेह ।। ५३५ ॥ प्रवज्यायाः सम्बन्धिन दिवसं प्रथमं अत्र-उक्तलक्षणदिवसगणने प्रक्षिप्य सङ्कलिते सति यल्लब्धं तन्निशामयत-आकर्णयत॥ बारस चेव य वासा मासा छम्चेव अद्धमासो अ । वीरवरस्स भगवओ एसो छउमस्थपरियाओ॥५३६॥ वीरवरस्य भगवत एषः-एतावत्प्रमाणः छद्मस्थपर्यायस्तद्यथा-द्वादश वर्षाणि षण्मासा अर्द्धमासश्च ॥ एवं तवोगुणरओ, अणुपुत्रेणं मुणी विहरमाणो । घोरं परिसहचमू अहिआसित्ता महावीरो ॥५३७॥ दीप अनुक्रम wiewsaneliterary.cre ~322
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy