SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [५२१-५२२], वि०भा०गाथा ], भाष्यं [११४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक HI तसो अ सुमंगल सणंकुमार सुच्छित एइ माहिदो। वालुय वाइल वणिए अमंगलं अप्पणो असिणा ॥ ५२१ ॥२ I ततो भगवान सुमङ्गलं नाम ग्रामं गतः, तत्र सनत्कुमारो देवन्द्रः प्रियपृच्छक आगतः, ततः सुक्षेत्रायां भगवान जगाम, सत्र माहेन्द्रः प्रियपृच्छक आगमत् , तदनन्तरं पालकं नाम ग्राम स्वामी गतः, तत्र वाइलो नाम वणिक् देशान्तरं गच्छन् अमङ्गलमितिकृत्वा भगवत उपरि खड्गमुद्गीर्य प्रधावितः, तत आत्मना स्वहस्तेन असिना विनाशितः॥ । । ततो सामी चंपं नयरिं गतो, तत्थ सोमदत्तमाहणस्स अग्निहोत्तसालाए वसहिं उवगतो, तत्थ चाउम्मासं खमइ, तत्य दुवे जक्खा पुनभद्दमाणिभद्दा रत्तिं पञ्जुवासंति, चत्तारि मासे रति रति पूर्य करेंति, ताहे सो चिंतेइ-किंपि। जाणइ एस तो देवा महेंति, ताहे विनासणनिमित्तं पुच्छइ-को ह्यात्मा, भगवानाह-योऽहमित्यभिमन्यते, स कीदृशः,, सूस्मोऽसौ, किंवत् सूक्ष्म 1, यदिन्द्रियैर्ग्रहीतुं न शक्यते इति, तथा किंतं ते पदेसणय ? किं पञ्चक्खाणं १, भगवानाह-11 साइदचा! दुविई पदेसणगं-पम्मियं अधम्मियं वा, पदेसणगं नाम उपदेशा, पञ्चक्खाणे दुविद्दे-मूलपचखाणे उत्तरपञ्चक्खाये य, पपहिं पाहिं तस्स नवगयं । अमुमेवार्थमाह चंपा वासावासं जक्खिदो साइदत्त पुच्छा य । वागरण दुह पएसण पचक्खाणे अ दुविहे अ॥ ५२२ ।। भगवान् चम्पायां वर्षावासं कृतवान्, तब द्वौ यक्षेन्द्रौ भगवतो महिमा कृतवन्तौ, ततः स्वातिदत्तस्य प्राह्मणस्य पा, भगवतो व्याकरणं, द्विषिर्ष प्रदेशनं विविध प्रत्याख्यानमिति ॥ ततो भयवं चंपातो निग्गतो जंभियगामं दीप अनुक्रम Jan Education a wavevsanelibrary.com ~317~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy