SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [५०६ ], वि० भा० गाथा [-] भाष्यं [ ११४... ], मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education Internat जाहे एवमपि न तीरइ चालेउं ताहे सहुयरं पडिनिवेखं गतो, कल्ले काहित्ति पुणोवि अणुकर, ताहे सामी वालुया नाम गामो तं पहावितो, सत्थंतरा पंच चोरसए विडवर वालुगं च, जत्थ बहुतरं खुप्पड़, पच्छा तेहिं पवयगुरुतरेहिं माउलोत्ति वाहितो, सागयं च वज्जसरीरा देति जेहिं पद्ययावि फुट्टेज्जा, ताहे बालुयागामं गतो, तत्थ भिक्खं हिंडितो, तत्थ भयवतो रूपमावरित्ता तरुणियाणं अविरइयाणं काणच्छि देइ, ततो हम्मइ, ताहे निम्गतो, भयत्रं सुभोमं वच्च तत्थवि गतो भिक्खायरियाए तत्थवि सामिणो रूपमावरिता महिलाणं अंजलिं करे, पच्छा तेहिंपि सामी विहिजड़, ततो भयवं निम्गंतूण सुच्छेत्ता नाम गामो तहिं वच्चर, तत्थ जाहे अभिगतो सामौ भिक्खाए ताहे भयवतो रुवमावरित्ता विरूवं विज्वर, तत्थ हसइ गायति य, अट्टहासे मुंचति, काणेच्छियाओ य जहा विडो तहा करेइ, असिद्वाणि य भासइ, तह विहम्मद || अमुमेवार्थं सङ्क्षिपन्नाह वालुयपंधे तेणा माउल पारणग तत्थ काणच्छि । तत्तो सुभूम अंजलि सुच्छित्ताए य विरूवं ॥ २०६ ॥ स भगवान् वालुकाप्रामं प्रति प्रधावितः तत्रापान्तराले पथि पञ्चशतसङ्ख्याः स्तेनास्तर्मातुल इति-पिशाच इतिकृत्वा वाहितः, ततस्तत्र वालुकाप्रामे पारण के पारणकनिमित्तं स्वामी भिक्षायां प्रविष्टः, ततो भगवतो रूपमावृत्य तरुणीनां काणाक्षि दर्शयति, ततस्तत्पुरुषर्भगवान् हन्यते, ततः सुभौमग्रामे गतः, तत्र तरुणीनामुक्तप्रकारेण दर्शितवान्, सुक्षेत्रायां तु ग्रामे विरूपं विकुर्वितवान् सर्वत्र भगवान् कदर्थ्यते ॥ ततो साभी सुच्छेचातो विनिग्गंतूण मलयं नाम गामं गतो, तत्थ भयवतो उम्मत्त रूवं करिता अविरश्यातो आलिंगे गेण्डइ य, ततो पेडरूचेहिं छारकयारण भरि For Peace & Personal Use Ony ~305~ anlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy