SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ निर्युक्तिः [४८७] अध्ययनं [-] वि० भा० गाथा [-] भाष्यं [११४... ]. मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः उपोद्घात निर्युक श्रीवीर चरिते ॥२८३ ॥ Jan Education विकुवित्वा शीतोपसगं कृतवती, अवसाने च रात्रेस्तस्या उपशमो बभूव स्तुतिं चाकार्षीत्, तदानीं च पष्ठेन-दिनद्वयोपवासेन तिष्ठतस्तीत्रवेदनामधिसहमानस्य शुभैरध्यवसायैर्विशुद्धयमानस्य लोकप्रमाणोऽवधिरभूज् ॥ ततो भयवं भद्दियं नाम नयरिं गतो, ततो छ वासमुवगतो, तत्थ वासारते गोसालेण सह मेटावगो, छडे मासे भयवतो गोसालो मिलितो, तत्थ च मासखमणं, विचित्ते य अभिग्गहे भयवं ठाणाइविसए करेइ, ततो वाहिं पारिता पच्छा मगहाविसए विहरह, निरुवसग्गं, अडमासे उडुबद्धिए ।। एतदेव सङ्क्षेपेणाह - पुणरवि भद्दियनगरे तवं विचित्तं तु छट्ठवासम्मि । मगहाइ निरुवसग्गं मुणि उबद्धम्म विहरिस्था ॥ ४८७ ॥ पुनरपि भगवान् भद्रिकनगरे गतः, तत्र षष्ठे वर्षारात्रे विचित्रं तपः स्थानादिविषयं कायक्लेशं च कृतवान् ततो मुनि:- भगवान् मगधेषु जनपदे ऋतुबद्धे काले निरुपसर्ग व्यहार्षीत् ॥ ततो भयवं आर्लभ नगरिं गतो, तत्थ सत्तमो वासारतो चाउम्मासक्खवणं करेइ, ततो वाहिं पारिता कुंडागो नाम संनिवेसो तं एइ, तत्थ वासुदेवघरे कोणे सामी पडिमं ठितो, गोसालोऽवि वासुदेवपडिमाए मुद्दे अहिद्वाणं काऊण ठितो, सो य पडियारगो आगतो, तं तहाठियं पेच्छर, ताहे चिंतेइ मा लोगो भणिहि धम्मितो रागद्दोसियति, गामे गंतूण कहेइ, एह पेच्छ मा भणिहिह धम्मिओ रागद्देसिउत्ति, ते आगता, दिडो तहाठितो, पिट्टितो य, पच्छा बंधिज्जर, अने भणति-एस पिसातो ताहे मुको, ततो निम्गया समाणा महणा नाम गामो तत्थ बलदेवघरे अंतो Pevoce & Personal Use Only ~ 290~ वैशाल्यां कर्मारः बिभेलके तापसी शालिशीर्षे अवधिः ॥२८३॥ www.sanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy