SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४८२], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत क सपोद्घात-13ना-दाहः तदनन्तरं भगवान् कलम्वुकायो सन्निवेशे गतः, तत्र द्वौ धातरौ-मेघः कालहस्ती च, तत्र कालहस्तिना नंगलाssनिर्यतीत उपसगाः कृताः, मेघेन च भगवान पूजित इति शेषः। ४ वर्गचौरा श्रीवीर- ततो सामी चिंतेह-वह कम्मं निजरेयवं, लाढाविसयं वच्चामि, ते अणारिया तत्थ निजरेमि, तत्थ भयवं अत्था रियदिटुंतं हियए करेइ, ततो पविट्ठो लाढाविसर्य कम्मनिज्जरातुरितो, तत्थ होलणनिंदणाहिं बहु कम्मं निजरेइ, पच्छा साततो नीति, तत्थ पुण्णकलसो नाम अणारियग्गामो, तत्थंतरादो तेणा रादाविसयं पविसि फामा अवसउणो एयस्स चेव २८१॥ बहाए भवउत्तिक असि कहिऊण सीसं छिंदामित्ति पधाविया, ताहे सक्केण ओहिणा आभोइया, दोवि वजेण हया, अपणे भणति-सिद्धत्येण ते असी तेसिं चेव उपरि छूटा, तेसिं सीसाणि छिन्नाणि, एवं विहरता भद्दियनयरिं गया, तत्य पंचमो वासारत्तो, तत्थ सामी चाउम्मासखमणेण अच्छइ विचित्तट्ठाणाईहिं । अमुमेवार्थमुपसंहरबाह11 लाढेसु अ उवसग्गा घोरा पुन्नकलसीअ दो तेमा। वजहया सकेणं भदिय वासासु चउमास ॥ ४८२॥ १ ततो भगवान् लाढासु जनपदे गतः, तत्र घोरा उपसग्गो अभवन् , ततो लाढाभ्यो निर्गतोऽन्तरा पूर्णकलशो नाम ग्रामः, तत्र भगवतो द्वौ स्तेनी वधायोपस्थिती, तौ शक्रेण वज्रेण हती, ततो भगवान् भद्रिका नगरी गतः, तत्र चातु-टू सिक क्षपणं कृतवान् ।। 1१ ततो बाहिं पारेइ, विहरंतो कयलिसमागमो नाम गामो, तत्थ य सरयकाले अच्छारियभिचाणि दहिकूररुवाणि निसटुं| दिति, तत्थ गोसालो भणइ-बचामो, सिद्धत्यो भणइ-अम्हं अंतरं, सो तहिं गतो भुंजइ दहिकूर, सो बहुभक्खाको CANAKHABAR दीप अनुक्रम ॥२८॥ ~286
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy