SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युको श्री वीर चरिते ॥२७८॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [४७६ ], वि० भा० गाथा [-] भाष्यं [११४... ], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः कालाकप भण्णइ-जारिसो तुमं तारिमो धम्मायरिओ ते सर्वगाहियलिंगो, ताहे सो रुड्डो मम धम्मायरियं सवहरू, जइ मम धम्मायरियस्स अस्थि तवो तो तुझं पडिस्सतो उज्झउ, ते भांति न तुग्भाणं भणिषणं अम्हे उज्झामो, ताहे सो बालकयोः गतो साहर सामिस्स अज मए सारंभा सपरिग्गद्दा समणा दिट्ठा, तं सर्व साहेइ, ताहे सिद्धत्थेण भणितो ते पासावचिज्ञा साह, न वे उज्झति, ताहे रती जाया, ते मुणिचंदा आयरिया उवस्मयस्स चाहिं पडिमं ठिया, सो कूवणतो तद्दिवसं सेणिपुरिसेहिं समं पाऊण बियाले एइ मतेलतो जाव पासइ तो मुणिचंदायरिए, सो चिंतेइ चोरत्ति, तेण ते गए गहिया, ते निरुस्सासा कथा, न य झाणातो कंपिया, तेसिं केवलनाणं उप्पर्श, आउं च निष्ट्टियं सिद्धो, तत्थ अहासंनि हिएहिं वाणमंतरेहिं महिमा कया, ताहे गोसालो बाहिं ठितो पेच्छइ देवे उप्पयनित्रयंते, सो जाणइ एस सो पडिस्सतो *डज्झइ, सो सामिस्स साहेइ भयवं ! तेसिं पडिणीयाणं परं उज्झइ, सिद्धत्यो भणइ-न तेसिं पडिस्सतो उज्झइ, तेसिं आयरियरस केवलनाणमुप्पन्नं, सो य सिद्धिं गतो, तस्स देवा महिमं करेंति, ताहे स चिंतेइ-जामि च्छामि गतो सो तं तेयपएसं, ताव देवा महिमं काऊण गया, ताहे तस्स तं गंधोदगं पुष्कवासं च दट्टण अव्भहितो हरिसो जातो, तो तस्स सीसे उट्टवेइ-अरे तुज्झे न किंचि जाणह, एरिसगा चेव बोडा हिंडह, आयरियंपि कालगयं न याणह, सर्व रतिं सुबह, वाहे ते जाणंति एस सञ्चयं चैव पिसाओ, रतिंपि हिंडइ, ततो तस्स सद्देण उडिया, गया आयरियसगासं, जावपेच्छति २७८॥ कालगयं, ताहे ते अद्धितिं करेंति-अम्हेहिं आयरिया न नाया कालगया, तो सोऽवि गोसालो ते चमदित्ता गतो, ताहे. सामी चोरागसंनिवेस गतो, तत्थं चारियचिकाऊण उंचालगा अगडे पक्तिविति, पुणोऽवि उत्तारिजंति, तस्थ ताव पढमं Jan Education International Far Pavoce & Personal Use Only 280~ www.sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy