SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४७४-४७५], वि०भा०गाथा H], भाष्यं [११४...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: -- - प्रत - सत्राक - --- गोवालाणं जं जेण कवेल्लं आसाइयं सो तत्थ चेव पजिमितो, तेण न लद्धं, ताहे सुदुयरं नियतिं गेहइ ॥ अमुमेव कथानकोकमर्थमुपसंजिहीर्घराहकुल्लाग बहुल पायस दिवं गोसाल दट्ट पञ्चज्जा । बाहिं सुवण्णखलए पायसथाली नियइगहणं ॥ ४७४ ॥ कोल्लाका सन्निवेशः, तत्र भगवते बहुलो नाम ब्रामणः पारणके पायसं दत्तवान्, ततो दिव्यानि प्रादुर्भूतानि, तानि! गोशालो दृष्ट्वा प्रव्रज्यां प्रतिपन्नः, सोत्तरोष्ठं मुण्डनं कृतवान् इत्यर्थः, ततो भगवान गोशालेन सह सुवर्णखलं गतः, तस्य । बहिः पायसस्थाली भग्ना, ततो विशेषतो नियतेस्रहणं, भावार्थ उक एव ॥ | ततो सामी बंभणगामं गतो, तत्थ नंदो य उवर्णदो य दुवे भायरो, गामस्स दो पाडगा, एगो नंदस्स विडतो उवन-- दस्स, ततो सामी नंदस्स पाडयं पविट्ठो नंदघरं च, तत्थ दोसीणेण पडिलाभितो नंदेण, गोसालो उवणंदरस पाइयं पविद्वो उवणंदस्स घरं च, तेण उवनंदेण संदिटुं-देहि भिक्खं, तत्थ न ताव वेला, ताहे सीयलो कुरो नीणितो, सो तं न इच्छह, पच्छा सा तेण उवनंदेण दासी भणिया-एयस्स चेव उवरि छुहसु, छूढो, सो अप्पत्तिएण भणइ-जइ मम धम्मायVारियस्स अस्थि तवो वा तेओ वा तो एयरस घरं उज्झट, तत्थ अहासंनिहिएहिं वाणमंतरेहिं मा भयवतो (वओ) अलिया होउचितं घरं दह, ततो सामी निग्गतो, पं गतो, तत्थ वासावासं ठाइ, तत्थ दोमासिएणं खमणेणं खमइ, पडिम ताइठाणु फुहुगो, अमुमेवार्थमुपसंहरमाह मणगामे नंदोवणंद उवणंद तेय पहे। चंपा दुमासखमणो वासावास मुणी खमइ ॥ ४७५ ॥ दीप अनुक्रम H मा.स.४७ CCC andre ForFive Persanamory ~2770
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy