SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४६२-४६३], वि०भा०गाथा H], भाष्यं [१११...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: dir प्रत HEIG पोदात-दिस महासुमिणे पासइ, तंजहा-तालपिसातो हतो, सेयसउणो चित्तकोइलो य दोषि एए परजुवासंता दिडा, दामदुर्ग च शूलपाकि नियुक्ती सुरभिकुसुममयं, गोवग्गो पजुवासंतो, परमसरो विबुद्धपंकजो, सागरो य मे नित्थिन्नो, सूरो य पइन्नरस्सिमंडलो उग्ग-2 कृता एफ श्रीवीर- मंतो, अंतेहि य मे माणुसुत्तरो पवतो वेढितो, मंदरं चारुढो मिचि, एए सुमिणे पासित्ताणं पडिबुद्धो, लोगो पभाए आगतो, ४सर्गाः दश चरिते चप्पलो य इंदसम्मो य, ते य अञ्चणियं दिवगंधचुनपुप्फवासं च पासंति, भट्टारगं च अक्खयसबंगं, ताहे सो लोगो सबो सामिस्स उक्कद्विसीहनायं करेंतो पाएसु पडितो भणइ-जहा देवजएण देवो उवसामितो, महिमं पकतो, उप्पलोवि ॥२७॥ सामि दद्वण बंदिय भणियाइतो-सामी! तुम्भेहिं अंतिमराईए दस सुमिणा दिट्ठा, तेसिमं फलं-जो तालपिसातो हतो तमचिरेण मोइणिज उम्मूलेहिसि १ जो य सेयसउणो तं सुक्कझाणं काहिसि २ जो विचित्तो कोइलो तं दुवालसंग पण्णवेहिसि ३ गोवग्गफलं ते चउषिहो समणो समणी सावग साविगा संघो भविस्सइ ४ पउमसरामओ य चउबिहदेव-12 संघातो भविस्सइ ५ जं च सागरो तिनो तं संसारमुत्तरिहिसि ६ जो य सूरो तमचिरा केवलनाणं ते उप्पिजिहिइ, ७ जं8 हाअन्तेहिं माणुसुत्तरो चेढितो तं ते निम्मलजसकित्तिपयायो सयलतियणे भविस्सइ ८ जंच मंदरमारूढो सितं सीहासणत्यो सदेवमणुयासुराए परिसाए धर्म पनवेहिसि ९ दामगदुर्ग पुण न याणामि, सामी भणइ-हे उप्पल । जण्णं तुमं न याणसि तणं अहं दुविहं सागाराणगारियं धम्मं पण्णवेहामि १०, ततो उप्पलो वंदित्ता गतो, तत्थ सामी अद्धमासंअद्धमासेण खमइ, एस पढमो वासारत्तो ।ततो सरए निग्गंतूण मोरागसंनिवेसं गतो, तत्थ सामी बाहिं उजाणे ठितो, तत्य मोरागसंनिवेसे अच्छंदो कुंटलबेंटलेणं जीवइ, कुंटलविंटलं नाम खडियाचुप्पडियादि, सिद्धत्थो एकल्लतो दुक्खं दीप अनुक्रम and remains ForPivate Permaneumony ~264~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy