SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४६२-४६३], वि०भा०गाथा ], भाष्यं [१११...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत श्रीवीर सत्राक दीप अनुक्रम उपोद्घात- सूरे धुवपुष्पं दाऊण कप्पडियकरोडिया सधे पसीइत्य भणति-आह, मा विणसह, तपि देवजन भणइ-तुम्झेवि नीह, अखिक नियुक्ती मा मरिजिहिह, भयवं तुसिणीतो चिहा, ताहे सो सरी चिंतेइ-देवकुलिएण व मामेण व भग्नंतोऽविन जाइ यामंठामकाजं से करेमि, ताहे संझाए भीमं अट्टहास मुयंतो श्रीहायड । अभिहितार्थोपसंहारायेदै मायाद्वयमाह निरंकीचरिते का दूइज्जतग पिउणो पयंस तिथे अभिग्गहे पंच । अचियग्गहऽनिवसण निचं वोसह मोणेणं ॥ ४६२॥ रस्यका॥२६॥ पाणीपत्तं गिहिवंदणं च तह वट्ठमाण वेगवई । वणदेव सूलपाणिंद्रसम्म हासऽटियग्गामे ॥ ४३३॥ योत्सर्गः a विहरतो मोराकसंनिवेश प्राप्तस्त्र सन्निवासी दूइज्जतकाभिधानपाषंडस्या दूइज्जतका एयोच्यते, पितुः-सिद्धार्थन वयस्यो-मित्रं स भगवन्तमभिवाद्य वसतिं दसवानिति वाक्यशेष, विहृत्य चान्पत्र वर्षाकालगमनाय पुनस्तथैवागतेन विदितः कुलपत्यभिप्रायः, तीव्रा-ौद्रा अभिग्रहाः पञ्च, गृहीता इति शेषः, ते चामी-अचियत्त'ति देशीवचममग्रीत्यभिधायकं, ततस्तत्स्वामिनो न प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहस्तस्मिन् न वसन-न वस्तव्यं तत्र मवेत्येकोऽभिमहा। निच्चं घोसट्ट मोणेणीति नित्यं सदा व्युत्सृष्टकायेन स्थातव्यमिति द्वितीयः, सदा मौनेन विहर्तव्यमिति तृतीयः, यदि पर तथाविधे प्रयोजने एकं वे वा वचने वक्तव्ये, 'पाणीपत्तंति पाणिपात्रभोजिना भवितव्यमिति चतुर्थः, 'गिहिवंदणं पेविका १ गृहस्थस्य वन्दनं चशम्दादभ्युत्वानं च न कर्त्तव्यम्, एतान् पशाभिग्रहान् गृहीत्वा तथा तस्मानिर्गस्य 'चास अहि-| कोयम्गामेत्ति वर्षाकालमस्थिकग्रामे, स्थित इत्यध्याहारः, स चास्थिकमामः पूर्व चईमाचाभिषः खस्वासीत्, पश्चाद 6 Jan E ren ForFive Persanamory ~262~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy