SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४६१], विभा गाथा H, भाष्यं [१११...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत अभिग्रहपञ्चकं झूलपाणिपूर्वभवः I उपोदात- भनिगहा गहिया, इह सपात्रो धम्मों मया प्रज्ञापनीय इति प्रथमपारणकं गृहस्थपात्रे वभूव, ततः पाणिपात्रभोजिना नियुकामया भवितव्यमित्यभिग्रहो गृहीतः, तथा च गोशालकेन तन्तुवायझालायां किलेदमुक्तम्-भगवनहं तव भोजनमा- श्रीवरि- नयामि गृहस्थपात्रे कृत्या, भगवता न प्रतिपन्नम्, उत्पन्न केवलज्ञानस्य तु लोहार्य आनीतवान् , तथा चोक्तं- चरिते "धन्नो सो लोहजो खंतिखमो पवरलोहसरिवन्नो। जस्स जिणो पत्ताओ इच्छइ पाणीहिं भोत्तुं जे ॥१॥" अयोत्पन्नेऽपि दिकेवलज्ञाने कस्मान्न भिक्षार्थ भगवानटति, उच्यते, तस्यामवस्थायां भिक्षाटने प्रवचनलाघवसम्भवात्, उक्तं च॥२६८॥ "देविंदचक्कवट्टी मंडलिया ईसरा तलवरा य । अभिगच्छति जिणिंदं गोयरवरियं न सो अडइ ॥१॥" एतत्यसङ्गत उक्तम् , एवं तत्र भगवान् अर्द्धमास स्थित्वा ततो पच्छा अट्ठियगामं गतो, तस्स पुण अद्वियगामस्स पदम बद्धमाणय-1 मिति नाम होत्था । सो य किह अद्वियगामो जातो?, भण्णइमाधणदेवो नाम वाणियओ, पंचहिं सगडसएहिं गणिमपरिममेजभरिएहिं तस्संतेणागतो, तस्त समीचे वेगवई नाम नदी, तं सगडाणि उत्तरंति, तस्स एगो बइलो सो मूलधुरे जुष्पइ, तस्स बलेण ताणि सगडाणि उत्तिन्नाणि, पच्छा सो तुहो। दापडिओ, सो बाणियतो तस्स तणपाणियं पुरतो छड्डेऊण तं अवहाय गतो, सोऽवि तत्व वालुगाए जेट्ठामूलमासे अईव || उहाए तन्हाए हाए य परिताविजइ, बद्धमाणवस्थवगो य लोगो तेपातेणं पाणियं तणं च वहइ, न य तस्स कोइवि देवा ततोऽसौ गोणो तस्स पदोसमावन्नो, अकामतण्हाए छुहाए य मरिऊणं तत्थेव गामे अरगुजाणे सूलपाणी जक्सो उप्पण्णो,? उपउत्तो पासइ बहसरीरं, बाहे रूसितो मारि. विजबइ, सो गामो मरिउमारद्धो, तो अपना को उगसया णि दीप अनुक्रम ॥२६॥ andre ~260~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy