________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jan Educaton
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्ति भाग-२
अध्ययनं [-] निर्युक्तिः [ ४५९ ४६० ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०],
वि०भा० गाथा [-] भाष्यं [७८-८० ], मूलं [- /गाथा -] मूलसूत्र -[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
पियदंसणं धूयं' as जनितवानित्यर्थः, गतमपत्यद्वारम् । एवं भगवान् वर्धमानोऽष्टाविंशतिवर्षो जातः, अत्रान्तरे भगवतो मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रब्रज्याग्रहणाहितमतिर्नन्दिवर्द्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह - भगवन् ! मा क्षारं क्षते निक्षिप कियन्तमपि काले प्रतीक्षस्व, भगवानाह कियन्तं १, स्वजन | आह-- वर्षद्वयं भगवानाह — यद्येवं तर्हि भोजनादौ मम व्यापारो न वोढव्यः एवं प्रतिपन्ने समधिकं वर्षद्वयं | प्रासुकैषणीयाहारः शीतोदकमप्यपिवन् तस्थौ न च प्राशुकेनापि जलेन सर्वस्नानं कृतवान् केवलं लोकस्थित्या हस्तपादमुखमात्र प्रक्षालनं प्राशुकेन जलेन चकार, निष्क्रमणमहोत्सवे तु सचित्तोदकेन स्नातवान् ब्रह्मचर्ये च सुविशुद्धं ततः प्रभृति यावज्जीवं परिपालितवान्, इह यदा भगवान् जातस्तदैवं लोके प्रसिद्धिरभूत्, यथा-एप चतुर्दशस्वप्नसूचितो जात इति चक्रवर्ती भविष्यति, तत. एनां प्रसिद्धिमाकर्ण्य स्वस्वमातापितरैः श्रेणिकचण्ड प्रद्योतादयो भगवत्पर्युपासनाय कुमारभूपाः प्रेषिताः, सम्प्रति तु भगवति घोरानुष्ठानमनुष्ठातुं प्रवृत्ते न एप चक्रवर्त्ती भविष्यतीति स्वं स्वं स्थानं प्रति गताः, भगवानपि तथा तिष्ठन् संवत्सरातिक्रमे महादानं दत्तवान्, लोकान्तिकैश्च प्रतिबोधितः, ततः पूणाविधिः प्रब्रजितः ॥ अमुमेवार्थं लेशतः प्रतिपादयति निर्मुक्तिकृत् -
हत्थुत्तरजोगेणं कुंडग्गामंमि खन्तिओ जचो । वज्जरिसभसंघयणो भवियजणविवोहतो वीरो ।। ४५९ ।। सो देवपरिग्गहिओ तीसं वासाई बस गिहवासे । अम्मापिईहिं भगवं देवत्तएहिं पढइतो ॥ ४६० ॥ हस्तोत्तरायोगेन - उत्तरा फाल्गुनीयोगेन कुंडनगरप्रामे जात्यः- उत्कृष्टः क्षत्रियो बज्रर्षभसंहननो भव्यजनविबोधको
For Pavoce & Personal Use Ony
~243~