SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं , नियुक्ति: [१४१], वि०भा०गाथा [१५१५], भाष्यं न, मूलं F /गाथा] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक उपोद्धात-II"संगहववहारनयवत्तक्या इत्थी इत्थं निहिसइ इस्थिनिर्देसो, इत्थी पुरिसं निहिसइ पुरिसनिसो, इत्थी नपुंसर्ग निदि-18 निर्देशे नियुक्तिः सइ नपुंसगनिदेसो, एवं पुरिसनपुंसगाणंपि भाणियवं," अथवा सामायिकं नाम सावद्ययोगविरमणरूपं, तब सामायिक-दि नयाः वतां सत्त्वानां स्त्रीलिङ्गानां पुंलिङ्गानां नपुंसकलिङ्गानां च परिणामानन्यदिति तस्य ख्यादिरूपतेति वाच्यवशेन त्रिलि॥१५० ताऽपि सामायिकस्य सहन्यवहारनयमतेन द्रष्टव्या, तथा 'निर्देसगमुणुसुतो' इति, निर्देशको-वका तमङ्गीकृत्य सामायिकनिर्देशमृजुसूत्रो मन्यते, तथाहि-स एवमभिधत्ते-वचनं वरधीनं, तद्भावभावित्वात् , ततो यदेव वक्तुलिङ्गं तदेव वचनस्यापीति, यदा पुरुषो निर्देष्टा तदा सामायिकस्य पुंलिङ्गता यदा स्त्री तदा स्त्रीलिङ्गता, एवं नपुंसकेऽपि द्रष्ट-12 व्यम् , उक्तं च-"उजुसुतो निदेसगवसेण सामाइयं विणिद्दिसइ । वयणं वत्तुरहीण मित्यादि, 'उभयसरिच्छं च 8 सहस्स॥१॥"(वि.१५१५) इति, उभयमिह निर्देश्य निर्देशकं च वस्त्वभिधीयते, 'सदृश मिति समानलिङ्गम् , उभयं च तत्सदर्श च उभयसदृशं तदङ्गीकृत्य शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, किमुक्तं भवति ?-निर्देश्यं निर्देशकं च वस्तु परस्परं 2 समानलिङ्गमेवाङ्गीकृत्य शब्दनयो निर्देशमभिमन्यते, नान्यथेति, इयमत्र भावना-उपयुक्तो हि निर्देश्यादभिन्न एव भवति, तदुपयोगानन्यत्वात्, यथा युपयोगादनन्यो माणवकोऽग्निः, ततो यदा पुमान् पुमांसमभिधचे तदा ॥१५० पुंनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एव, नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान नियमभिघत्ते तदा सख्युपयोगानन्यत्वात् स्त्रीरूप एवेति निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र संयोज्यम् , असमानलिङ्गनिर्देशस्त्ववस्त्वेव, यथा पुमान नपुंसकं स्त्रियं चाहेति, कुत इति चेत्, उच्यते, इह दीप अनुक्रम ForFive Persanamory sanelibrary.orm ~240
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy