SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ | आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [४५०-४५७], वि०भा०गाथा , भाष्यं [४५...], मूलं F/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: 62-6--07 प्रत सत्रांक - शुके कल्पे सर्वार्थविमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत्, 'णंदण छत्तग्गाए पणवीसाउं सयसहस्से ति सार्यसिद्धाच्युत्वा छत्रायां नगर्यो जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नामकुमार उत्पन्न इति पञ्चविंशतिवर्षशतसहस्राण्यायुष्कमासीदिति गाथार्थः । तत्र च बाल एव राज्यं चकार, चतुर्विशतिवर्षशतसहस्राणि राज्यं कृत्वा तत:पहज पुहिले सयसहस्स सवत्थ मासभत्तेणं । पुप्फुत्सरे उववन्नो तओ चुओ माहणकुलम्मि ॥१५॥ गाहागमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् 'पोटेल'त्ति पोष्टिलाचार्यान्तिके, 'सयसहस्सत्ति वर्षशतसहस्त्रं यावदिति, कथं ?- 'सर्वत्र मासभक्तेने ति अनवरतमासोपवासेनेति, अस्मिन् भवे विंशतिभिः कारणैस्तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया उल्लेखनयाऽऽत्मानं क्षपयित्वा षष्टिं भक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फुत्तरे उववन्नो' ति प्राणतकल्पेषु पुष्प्पोत्तरावतंसके विंशतिसागरोपमस्थितिर्देव उत्पन्न इति, 'ततो चुतोमाहणकुलंमिति ततः*पुष्पोत्तरात च्यतो ब्राह्मणकुण्डग्रामे नगरे सोमिलस्य ब्राह्मणस्य देवानन्दायाः पल्याः कुक्षौ समुत्पन्न इति गाथार्थः कानि पुनस्तानि विंशतिकारणानि यैस्तीर्थकरनामगोत्र कम्मे तेनोपनिवद्धमित्यत आहअरिहंता०॥ ४५१ ॥ दंसण०॥ ४५२ ॥ अप्पुव०॥४५३ ॥ पढम०॥४५४ ॥तंच०॥४५॥ नियमा०॥४५॥ एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विनियन्ते ॥ माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उचवन्नो देवाणंदाइ कम्छिसि ॥ ४५७ ॥ अस्या व्याख्या-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः सोमिलाभिधानोऽस्ति, तस्स रहे| ४. उत्पन्नः देवानन्दायाः कुक्षाविति गाथार्थः ॥ - दीप अनुक्रम - E - - को- Jan Education ~227~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy