SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education Intern “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्ति: [४४३-४४५], वि० भा० गाथा [-] भाष्यं [ ४५...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः V तं धम्मं गहाय नगरस्स पहाविओ, ते य गामेलए भणइ गच्छह भो ! तस्स घोडयग्गीवस्स कहेह, जहा अच्छसु बीसत्थो, तेहिं गंतूज सिहं, रुट्ठो, दूयं बिसज्जेइ एए पुसे तुमं मम ओलग्गाए पटुवेहि, तुमं महल्लो, जाहे पेच्छामि सकारेमि रजाणि य देमि, तेण भणियं- अच्छंतु कुमारा, सयं चेव णं ओठग्गामित्ति, ताहे सो भणति किं न पेसेसि ?, पेसेहि आउ जुज्झसज्जो निग्गच्छेति, सो दूओ तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सबवलेण उवडिओ, इयरेऽबि देसंते ठिया, सुबहुं कालं जुज्झिण हयगय रहनरादिक्लयं च पिच्छिऊण कुमारेण दूओ पेसिओ, जहाऽहं च तुमं च दोन्निवि जुद्धं संपलग्गामो, किं च बहुएण अकारिजणेण मारिएण ?, एवं होउत्ति, त्रिइयदिवसे रहेहिं संपलग्गा, जाहे आउहाणि खीणाणि ताहे चकं मुयइ, तं तिविश्स तंत्रगउरे पडियं, तेणेव सीसं छिन्नं देवेहिं च घुई जहेस तिविद्द पढमो वासुदेवो उप्पन्नोत्ति, ता सबै रायाणी पणिवायमुवगया, ओवतियं अद्धभरहं, कोडियसिला दंडवाहाहिं धारिया, एयं रहावत्तपत्रयसमीचे जुद्धमासि, एवं परिहायमाणे वले कण्हेण किर जण्णुगाणि जात्र किहवि पानिया, तिविट्टू चुलसीतिं वास सय सहस्साई सदाउयं पादइत्ता कालमासे कालं काऊण सत्तमाए पुढवीए अप्पतिद्वाणे नरए तेत्तीस सागरोवमट्टितीओ नेरइओ उयो : अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते - राजगृहे नगरे विश्वनन्दिनाम राजा अभूत्, विशाखभूतिश्च तस्य युवराजः, तस्य धारिणीदेव्या विश्वभूतिनाम पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेत्थमधिकृतो मरीचिजीवः 'रायगिह विस्सभूइत्ति' राजगृहे नगरे विश्वभूतिर्नाम विशाखभूतिसुतः क्षत्रियोऽभवत्, तत्र च वर्षकोटी आयुष्कमासीत्, तस्मिंश्च भवे वर्षसहस्रं दीक्षा-प्रत्रज्या कृता, सम्भूतयतेः पार्श्वे ॥ तत्रैव For Peace & Personal Use Only 225~ janelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy