SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्ति: [ ४४३-४४५] वि० भा० गाथा [-] भाष्यं [ ४५...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International उच्छेने निवेसिया, सो तीसे रूवे जोवणे य अंगफासे व मुच्छिओ, तं विसज्जेता पउरजणवयं बाहरइ, ताहे भणइ-जं एत्थ रयणं उप्पज्जइ तं कस्स ?, ते भति-तुभं, एवं तिन्नि वारा साहिते सा चेडी उबडि (वि) या, ताहे लज्जिया निग्गया, तेसिं सचेसिं कृबमाणाणं गंधवेण विवाहेण सयमेव विवाहिया, उप्पाइयाऽणेणं भारिया सा, भद्दा पुत्तेण अयलेण समं दक्खिणापहे माहिस्सिरि पुरिं निवेसे, महंतीए इसरीएत्ति माहेस्सरी, अयले मायं ठवेऊण पिउमूलमागओ, ताहे लोएण पयावती नामं कर्य, पया अणेण पडिवण्णा पयावतिसि, वेदेऽप्युक्तम् - "प्रजापति+ स्वां दुहितरमकामयत" ताहे महासुक्काओ चइऊणं तीए मियावतीए कुच्छिसि उबवण्णो, सत्त सुविणा दिट्ठा, सुमिणपाढगेहिं पढमवासुदेवो आइट्ठो, कालेण जातो, तिष्णि य से पिट्ठिकरंडका तेण से तिथि नामं कयं मायाए पडिमक्खिओ उण्हतेल्लेणंति, जोबणगमणुप्पत्तो । इओ य महामंडलिओ आसग्गीवो राया, सो निमित्तियं पुच्छर-कतो मम भवति १, तेण भणियं-जो चंडमेहदूयं आधरिसेहित्ति, अवरं ते य महाबलवगं सीहं मारेहिति, ततो ते भयंति, तेण सुयं, जहा पयावतिपुत्ता महाबलबगा, ताहे तत्थ दूयं पेसेइ, तत्थ य अंतेपुरे पेच्छणयं वट्टइ, तत्थ य दूओ पविट्टो, राया उट्ठओ, पेच्छणयं भर्ग, कुमारा पेच्छणगेण अक्खित्ता भणति को एस १, तेहिं भणियं-जहा आसग्गीवरण्णो दूओ, ते भणंति- जाहे स वजा ताहे कहेजह, सो राइणा पूर्वद्वारा विसज्जिओ, पधाविओ अप्पणो विसयस्स, कहियं कुमाराणं, तेहिं गंतूण अद्धप्पहे हओ, तस्स जे सहाया ते सर्वविदितोदिसिं पलाया, रण्णा सुयं जहा आहरिसिओ दूओ, संभंतेणं नियत्तिओ, ताहे रण्णा चिणतिणं दाऊण मा हु रण्गो साहिजसु जं कुमारेहिं कर्य, तेण भणियं-न साहेमि, ताहे जे ते पुरओ गया तेहिं सिहं Pevate & Personal Use Ony 223~ sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy