SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education In “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्ति: [४३०-४३३], वि० भा० गाथा [-] भाष्यं [ ४४.] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः गमनका एवं स्तुत्वा हमिति निपातः पूरणार्थो वर्चते, कृत्वा प्रदक्षिणां च त्रिकृत्वः, आपृच्छय पितरं - ऋषभदेवं विनीतनगरीम् - अयोध्यामथ-अनन्तरं प्रविष्टो भरत इति गाथार्थः । अत्रान्तरे hari सोडणं तिवई अप्फोडिऊण तिक्खुत्तो । अन्भहिअजायरिसो तत्थ मरीई इमं भणइ ॥ ४३० ॥ मनका - तस्य भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा रङ्गमध्यगतमलवत्, तथा आस्फोटा त्रिकृत्वः, तिस्रो द्वारा इत्यर्थः, किंविशिष्टः संस्तत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिरिदं वक्ष्यमाणं भणति, वर्त्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ जह वासुदेव पढमो मूआइ विदेह चक्कवहित्तं । चरिमो तित्थयराणं होउ अलं इत्तिअं मज्झ ॥ ४३१ ॥ गमनिका - यदि वासुदेवः प्रथमोऽहं, मूकायां विदेहे चक्रवर्त्तित्वं प्राप्स्यामि, तथा चरमः - पश्चिमः तीर्थकराणां भविष्यामि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, अलं पर्याप्त मन्येनेति पाठान्तरं वा 'अहो मए एत्तियं लद्धं'ति गाथार्थः ॥ अहयं च दसाराणं पिया य मे चक्कवहिवंसस्स । अज्जो तित्थयराणं अहो कुलं उत्तमं मज्झ ॥ ४३२ ॥ गमनिका - अहमेव चशब्दस्यैवकारार्थत्वात् किं १ - दसाराणं, प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम चक्रवर्त्तिवंशस्य, प्रथम इति क्रियाध्याहारः, तथा 'आर्यकः' पितामहः स तीर्थकराणां प्रथमः, यत एवमत अहो विस्मये | कुलमुत्तमं ममेति गाथार्थः ॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह अह भगवं भवमहण पुवाणमणूणयं सयसहस्सं । अणुपुवि विहारिणं पत्तो अह्नावयं सेलं ॥ ४३३ ॥ ... मरिचेः 'गोत्र-मद- उत्पत्ति प्रसंग वर्णयते For Peace & Personal Use Ony ~213~ sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy