________________
आगम
(४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३५४-३५६], विभागाथा ], भाष्यं [३७...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
उपोद्धातनियुक्तिः
प्रत
A
गाथागमनिका-श्रमणा मनोवाक्कायलक्षणत्रिदण्डविरताः ऐश्चयोंदिभगयोगाद्भगवन्तः निभृतानि-अन्तःकरणान्य- मरीचे शुभव्यापारपरित्यागात् सङ्कचितानि-अशुभकायव्यापारपरित्यागादङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो, यतः|| पारिव्रज्य 'अजितेन्द्रियेत्यादि न जितानि इन्द्रियाणि-चक्षुरादीनि दण्डाश्च-मनोवाकायलक्षणा येन स तथोच्यते, तस्याजितेन्द्रियदण्डस्य तु त्रिदण्डं मम चिन्हं अविस्मरणार्थमिति गाथार्थः ॥ तथा
लोइंदियमुंडा संजया उ अहयं खुरेण ससिहो अ । थूलगपाणिवहाओ रमणं मे सया होउ ।। ३५४ ॥ गाथागमनिका-मुण्डो हि द्विधा भवति-द्रव्यतो भावतश्च, तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथं लोचेनेन्द्रियैश्च मुण्डाः संयतास्तु, अहं पुनर्नेन्द्रियमुण्डः यतः अतोऽलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, IN तथा सर्वप्राणिवधविरताः श्रमणा वर्तन्ते, अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवविति गाथार्थः।
निर्षिचणा य समणा अकिंचणा मज्झ किंचणं होउ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ।। ३५५ ॥ ___ गाथागमनिका-निर्गतं किश्चन-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः, तथाऽविद्यमान किश्चन-अल्पमपि येषां तेषां 81 अकिश्चना जिनकल्पिकादयः, अहं तु नैवंविधो यतोऽतो मागोविस्मृत्यर्थं मम किञ्चनं भवतु, पवित्रिकावि, तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः श्रमणाः अहं तु शीलेन दुर्गन्धः अतो गन्धनन्दनग्रहणं मे युक्तमिति गाथार्थः ॥ तथावषगयमोहा समणा मोहच्छन्नस्स छत्तयं होउ । अणुवाणहा य समणां मज्झं तु उवाणहे हुन्तु ॥ ३५६ ॥
दीप अनुक्रम
ctors
Jand
K
a
msannlinrary.orm
~190~