________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम [-]
Jan Educat
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२
अध्ययनं [-] निर्युक्तिः [ ३४९], वि० भा० गाथा [-] भाष्यं [ ३२-३३] मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
मे भाउगेहिं अणुट्ठियं, अहमवि तमणुट्टामित्ति चिंतिऊण भणियं चडणेण घिसि घिसि पुरिसत्तणं ते अहम्मजुज्शपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रज्जं, पश्यामित्ति मुकदंडो पवइओ, भरहेण बाहुबलिस्स पुत्ती रज्जे ठविओ, बाहुबली विच| तेइ तायसमीवे भाडणो मे लहुत्तरा समुप्पण्णणाणातिसया ते किह निरतिसओ पेच्छामि १, एत्थेव ताव अच्छामि जाव केवलनाणं समुप्पज्जति, एवं सो पडिमं ठिओ ठिओ माणपश्यसिहरे, जाणइ सामी तहवि न पडवेइ, अमूढलक्खा तित्थवरा, ताहे संवच्छरं अच्छइ काउस्सग्गेण, वल्लीविताणेणं वेढिओ पाया य वम्मीयनिग्गएहिं भुयंगेर्हि, पुण्णे य संवच्छरे भगवं वंभिसुंदरीओ पट्टवेड, पुर्वि नेव पट्टविया जेण तथा सम्मं न पडिवज्जइत्ति, ताहिं सो मग्गंतीहिं वल्लीतण| वेदिओ दिट्ठो परूढेणं महलेणं गवेणंति, तं दहूण बंदिओ, इमं च भणिओ-न किर हत्थीविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे चिंतियाइओ कहिं एत्थ हत्थी ?, ताओ य अलियं न भणन्ति, ततो चिंतें| तेण णायं जहा माणहत्थित्ति, को य मम माणोः वच्चामि भगवंतं वंदामि ते य साहुणोत्ति, पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलीपरिसाए ठिओ । ताहे भरहोदि रज्जं भुंजइ, मिरीइवि सामाइयादि एकारस अंगाणि अहिजितो ॥ साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह -
बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पन्ना य ॥ ३४९ ॥ पढमं दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सवत्थवि जिप्पए भरहो ॥ ३२ भा. ॥ सो एव जिप्पमाणो विहरो अह नरवई विचितेह। किं मन्ने एस चकी । जह दाणिं दुब्बलो अहह्यं । ॥३३भा. ॥
••• मूल संपादने अत्र भाष्य गाथा ३२ लिखितं, हारिभद्रिया वृत्ताँ अपि भाष्य गाथा क्रम ३२ एव अलिखित. मलयगिरिजी वृताँ भाष्य-गाथा क्रम ५-३१ न दृश्यते. ताः गाथा: निर्युक्तिरुपेण प्रदर्शिताः |
187