SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education in “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ३४४-३४७ ], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः वओ नाणमुप्पण्णंति कच्छसुकच्छवजा भगवओ सगासमागतूण भवणवतिबाणमंतरजोइसिय वेमाणियदेवागिण्णं परिसं दट्ठूण भगवओ सगासे पवइया, पत्थ समोसरणे मिरिचिमाइया बहवे कुमारो पवइया ॥ साम्प्रतमभिहितार्थस ग्रहपरमिदं गाथाचतुष्टयमाह् सह मरुदेवी निग्गओ कहणं पज्ज उसभसेणस्स । गंभीमरीइदिक्खा सुंदरिओरोह सुअदिक्खा || ३४४॥ पंच य पुतसयाई भरहस्स य सत्त नतु असयाई । सपराहं पञ्चइआ तम्मि कुमारा समोसरंणे ॥ ३४५ ॥ भवणवई वाणमंतर जोइसवासी विमाणवासी अ । सबिडीई सपरिसा कासी नाणुप्पयामहिमं ॥ ३४६ ॥ हूण कीरमाणि महिमं देवेहिं खत्तिओ मरिई । सम्मत्तलद्धबुद्धी धम्मं सोऊण पवइओ ॥ ३४७ ॥ कथनं धर्म्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा कथा, नसृशतानीति पौत्रकशतानि, तथा 'सयराह' मिति देशीवचनं युगपदर्थाभिधायकं त्वरिताभिधायकं वेति, मरीचिरिति जातमात्री मरीचीन् मुक्तवानित्यतो मरीचिमान् मरीचिः, अमेदोपचारान्मतुप्लोपाद्वेति, अस्य च प्रकृतोपयोगित्वात् कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः, सम्यक्त्वेन लब्धा - प्राप्ता बुद्धिर्यस्य स तथाविधः शेषं सुगममिति गाथाचतुष्टयार्थः ॥ कथानकम् - भरहोऽवि भगवतो पूयं काऊण चकरयणस्स अट्ठाहियामहिमं किरियाइओ, निवत्ताए अट्ठाहियाए तं चक्करयणं पुवाभिमुहं पहावियं, भरहो | सबबलेण तमणुगच्छियाइओ, तं जोयणं गंतूण ठियं, ततो सा जोयणसंखा जाया, पुवेण य मागइतिस्थं पाविऊण अट्ठ| मभचोसितो रहेण समुदमवगाहिता चक्कणाभिं जाव ततो नामकं सरं विसाज्जयाइओ, सो दुवाउस जोयणाणि गंतूण For Pevane & Permal Use Only ... अथ भरतस्य दिग्विजय यात्रार्थे गमनं वर्णयते 183
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy