SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३४३-३४५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक खायंतो, एवं तुमंपि जाणाहि-जो माणुससोक्खपडिबद्धो परलोगसाहणनिरवेक्खो सो जंबुको इव विणस्सिहिद, जंपि सामि ! तुम्भे भणह-संदिद्धो परलोको इति, तंपि न जुर्च, जतो तुम्मे भए सह कुमारकाले नंदणुजाणमुवमया, सत्य । एगो देवो आगासातो ओवइओ, तं दद्रूण अम्हे अवसरिया, देवो व दिवाए गतीए खणेण अम्ह सभीवं पत्तो, भणिया य|| का अम्हे तेणे-अहो महाबल ! अहं तव पियामहो सयवलो रजसिरि पयहिऊण चिण्णवतो लंतगे कप्पे अहिवई जातो, दता तुम्मेवि मा पमायह, भावह अप्पाणं जिणवयणेणं, ततो सुगइगामिणो भविस्सह, एवं वोत्तूण देवो गतो, तं जा सामि ! तुम्भे सुमरह तत्तो अत्थि परलोगोत्ति सद्दहह, मया भणियं-सुमरामि सयंबुद्ध ! पियामहभणियं, ततो उद्धा-1 वगासो सयंबुद्धो भणइ-सुणह सामि! पुषवुर्ततं-तुम्भं पुवजो कुरुचंदो नाम राया आसि, तस्स य देवी कुरुमई, हरि-18| द्राचंदो कुमारो, सो य राया नथिकवाई वहूर्ण सत्ताणं वहाय समुट्टितो निस्सीलो निवतो, एवं तस्स बहू कालोऽतीतो, मरणकाले अस्सायवेयणीयवहुलयाए नरगपडिरूवगो पोग्गलपरिणामो संवुत्तो, गीयं सुइमहुरं अकोसंति मन्नइ, मणोह-| राणि स्वाणि विकृतानि पासति, खीरं खंडसकरोवणीयं पूई मनइ, चंदणाणुलेवणं मुम्मुरं वेएइ, हंसतूलमहुफासं कंटकि-| साहासंचयं पडिसेवइ, तस्स तहाविहमसुभकम्मोदयातो विवरीयभावं जाणिऊण कुरुमई देवी हरिचंदेण सह पच्छन्नं, पडियरह, एवं सो कुरुचंदो राया परमदुक्खितो कालगतो, तस्स नीहरणं काऊण सजणवयं गंधसमिद्धं नाएण पालेइ, पिउणो व तहाभूयं मरणमणुचिंतयस्स एवं मती समुप्पना-अस्थि सुक्यदुक्यफलंति, ततो अणेण गो खचियकुमारो|8 दबालवयंसो सूबुद्धी संदिडो-भद! तुम पंडियजणोवाइ धम्मकहं पइदिणं मे कहेसु, एसा चेव ते से।च, ततो सो एवं दीप अनुक्रम cation Perang sannlionary.org ~1650
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy